________________
योग-लक्षणम् ] कुयोगादिनो नाश थाय छे अने विष्टि आदि अपयोगो मध्याह्न पछी अशुभ फल आपता नथी.
अथ वसिष्ठोक्ताः शुभयोगाः
तिथि-नक्षत्रजन्य शुभयोग-- नन्दास्वंषुप-चित्राग्नि रौद्रविष्णूत्तरात्रय । वारयोगा भवन्त्येते, सर्वकार्ये शुभप्रदाः । ४५६॥
भा०टी०-१।६।११ आ नन्दातिथिओ तथा शतभिषा, चित्रा, कृत्तिका, आद्रो, श्रवण, उत्तरा फाल्गुनी, उत्तराषाढा, उत्तरा भाद्रपदा, आ नक्षत्रोना योगथी 'वारयोगो' बने छे आ वारयोगो सर्वकामोमां शुभ फल आपनारा छे.
भद्रास्वदितिदैत्येज्ये, कमलासन तारकाः। श्रेष्ठयोगा भवन्त्येते, सर्वदा मंगलप्रदाः ॥४५७॥
भाष्टी०-भद्रातिथिओ (२७१२) मा पुनर्वसु, मूल, पुष्य, रोहिणी आ नक्षत्रो होय तो 'श्रेष्ठयोग' नामक योगो बने छ जे सदा मंगल आपनारा होय छे.
जयासु वसुसोमार्क-दस्रान्त्येज्यभञ्युत्तराः॥ शुभयोगास्त्वमी नृणां, मंगले मंगलप्रदाः ॥४५८॥
भा०टी०- जया (३।८।१३) तिथिओमां धनिष्टा, मृगशिरा, हस्त, अश्विनी, रेवती, पुष्य, उत्तराफाल्गुनी, उत्तराषाढा उत्तराभाद्र. पदा आ नक्षत्रो आवे छे त्यारे शुभयोगो बने छे आ योगो मंगल कार्योंमां मंगल आपनारा छे,
रिक्तास्वीज्यद्विदेवेन्द्र-सार्पवायव्यतारकाः॥ तदा कल्याणयोगाः स्युः, सर्वकार्येषु शोभनाः॥४५९॥
भाण्टी-रिक्ता (४।९।१४) तिथिआमां पुष्य, विशाखा, ज्येष्ठा, आश्लेषा, स्वाति आ नक्षत्रो आवे त्यारे सर्वकार्योमां शुभफल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org