________________
नक्षत्र लक्षणम् ]
४८५
उत्पन्न थतो हतो, पण आजे ए नियम प्रमाणे महापात पडतो नथी, आज काल आ महापातो प्राय: 'गंडवृद्धि ' अने ' शुक्ल - ब्रह्मा ' आ च्यार योगोमां आव्या करे छे आ संबन्धमा ' आरंभ सिद्धियात्तिक ' कारे एक नियामक श्लोक आपीने कया कया योगोमां महापातनी तपास करवी ते निश्चितरूपे जणाच्युं छे, ते श्लोक नीचे प्रमाणे छेगण्डोत्तरार्धाच्छुक्लादेः, क्रान्तिसाम्यस्य संभवः । सार्धपञ्च योगेषु तत्र्यहं परिवर्जयेत् ॥ ३६९ ॥ भा०टी० – गंडनो उत्तरार्ध, वृद्धि, ध्रुव, व्याघात, हर्षण, वरी यान् ए साढा पांच योगोमां तेमज शुक्ल, ब्रह्मा, ऐन्द्र, वैधृत, विष्कंभ अने प्रीतिपूर्वार्ध आ साढा पांच योगोमां महापातनो संभव होइ तपास करवी अने प्रथम पछीना दिवसो सहित क्रान्तिसाम्यनो त्याग करवो.
ग्रन्थान्तरमा पण महापात संबन्धी ३ दिवसो वर्जवानुं विधान दृष्टिगोचर थाय छे, जेम के
-
गत १ मेण्य २ वर्तमानं ३, सुख १ लक्ष्म्या २ युषां ३ क्रमात् । क्रान्तिसाम्यं सृजेडानिं व्यहं तेनाऽत्र वर्ज्यताम् ||३७० ॥
भा०टी० - गयेल आवतुं अने वर्तमान क्रांतिसाम्य अनुक्रमे सुख लक्ष्मी अने आयुष्यनी हानि करे छे माटे तत्प्रतिबद्ध ३ दिवसो वर्जवा जोइये, एम छतां केटलाक आचार्यों क्रांतिसाम्यवालो एक ज दिवस अने केटलाक क्रान्तिसाम्यकालने ज दुष्ट गणी त्यागवानो आदेश करे छे, कहे छे के विषप्रदिग्धेन हतस्य पत्रिणः, मृगस्य मांसं सुखदं क्षतादृते । यथा तथैव व्यतिपातयोगे, क्षणोऽत्र वज्र्यो न तिथिर्नवारः ॥ ३७१ ॥ भा०टी० - शेरमां बुजवेल बाणवडे मारेल मृगनुं मांस जखमना स्थाने ज खराब होय छे शेष शरीरना भागनुं ते दुष्ट होतुं नथी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org