________________
नक्षत्र-लक्षणम्
४८३ भुनि पतति जनाना, मंगलध्वंसनाय, गुणगणशतसंधैरप्यवार्योऽग्निकोपः ॥३५७।
भा०टी०-सूर्य चन्द्रना एकागल द्रष्टिपातना योगथी भूमि उपर अग्निमयशरीरधारी अग्निज्वालाओने वमतो सेंकडो गुणो दडे पण न रोकाय एको मनुष्योना आरब्ध मंगल कार्योना नाश माटे अग्नि कोप उतरे छे.।
___ राम मते दश योग दोषशशाङ्कसूर्यःयुते भशेषे, खं भू युगाङ्कानिदशेशतिथ्यः। नागेन्दवोलेन्दुमिता नग्वाश्चद् ,
भवन्ति चैते दशयोगसंज्ञाः ॥३५८॥ भाण्टी०-सूर्य नक्षत्र तथा चन्द्र नक्षत्रनी अश्विनीथी गणना करतां जे संख्या आवे ते बंने संख्यांकोने जोडीने २७ नो भाग देवो शेष ०।१४।६।१०।११।१५।१८।१९।२०। आ पैकीनो अंक वघे तो दशयोग नामनी दोष जाणवो, आ सिवायनो शेष अंक आवे तो दशयोग नथी ए अर्थात् समजवानुं छे. ।
दशयोग दोषनो विषयविवाहादौ प्रतिष्ठायां, व्रते पुंसवने तथा । कर्णवेधे च चूडायां, दशयोगं विवर्जयेत् ॥३५९॥
भा०टी०-विवाह आदि कार्योमां, प्रतिष्ठामां, व्रतग्रहणमां पुंसवनमा, कर्णवेधमां अने चूलाकर्ममा, दशयोगने वर्जयो ।
दशयोगनुं फल लल्ल कहे छे-- मरुन्मेघाग्निभूपाल-चौरमृत्युमजोऽशनिः । कलिहानिर्दशोद्वाहे, दोषास्त्याज्या सदा बुधैः । ३६०॥
भा०टी०-दशयोगोनुं अनुक्रमे फल- वायुथी नुकशान, मेघ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org