________________
[ कल्याण-कलिका - प्रथभखण्डे
प्रशाम्यते येन च यश्च दोषस्तं पूर्वशास्त्रानुमतेन वक्ष्ये ॥ २७३ ॥ पश्चात्सन्ध्यासंस्थितं खेटयुद्धोस्पातैर्दुष्टं घूमितं केतुना च । उल्कापातादुष्टमुल्काहतं वा, भिन्नं चैषां चन्द्रभोगेण शुद्धिः || २७४ || सकूरचन्द्र योगेन, शुद्धमुत्पात दूषितम् । सूर्य भूक्तं सदा शुद्ध, धिष्ण्यभोगं विना विधोः ॥ २७५॥
४५४
भा०टी० - - आ प्रमाणे व्यवहारचतुर पुरूषो आपसमां भिन्नमत अने वचनो वडे विसंवादनुं प्रदर्शन करे छे. माटे जे कारणे जे दोपनी शान्ति थाय ते कारण पूर्वशास्त्रानुसारे कहुं छं. पश्चिम सन्ध्या गत १ ग्रहयुद्ध दूषित २ केतुवडे धूमित ३ उल्कापात दूषित ४ वा उल्का पातवडे ताडित ५ आ बधां दुषित नक्षत्रो चन्दना भोगव्या पछी शुद्धथाय छे, उत्पात दूषित नक्षत्र क्रूर सहित चन्द्रना योगथी शुद्ध थाय छे, ज्यारे सूर्याक्रान्त नक्षत्र सूर्यथी भुक्त थतां ज सदा शुद्ध होय छे. तेने चन्द्रभोगनी जरूर नथी.
राहुभुक्तं त्रिभिर्भोगैः, शुद्धं षभिर्ग्रहोपगम् । चतुर्भिः शनिभोगेन, दुष्टं द्वाभ्यां कुजेन च ॥ २७६ ॥
भा०डी० - राहू भुक्त नक्षत्र चन्द्रना त्रण भोगोथी, ग्रहणगत छ भोगाथी, शनि भोगथी दुष्ट चार भोगोथी, अने मंगलमुक्त चन्द्रना वे भोगोथी शुद्ध थाय छे ।
वक्री खगश्चेत् पुनरेति दग्धं, तत्पूर्वमृक्षं नहि धूमितं स्यात् । तदप्यतिक्रम्य यदेति पूर्व, सक्रूरदोषोऽपि च नास्ति तस्य ॥ २७७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org