________________
नक्षत्र-लक्षणम् । विद्ध' व्योमचरैर्विभिन्नमपि यल्लत्ताहतं राहुणा, युक्तं क्रुरयुतं' विमुक्तमथय भोग्यं तथोपग्रहैः । दुष्टं यद् ग्रहणोपगं पशुपतेश्चण्डायुधेनाऽऽहतं,१० चोत्यात 'ग्रहयुद्ध १२पीडितमथो यद्धमित केतुना ॥२७०॥ पश्चात् सन्ध्यागतं४ चोल्का-ऽभिहतं५ पापदृषितं । यच्चैकार्गलविद्धं तत्, पीडितं भं विनिर्दिशेत् ॥२७१।।
भा०टी०-ग्रहोवडे वींधायेल,भेदायेल, अथवा लत्तावडे हणा येल, गहु सहित, क्रूरयुत, क्रूरमुक्त, अथवा क्रूर भोग्य, उपग्रह वडे दुष्ट, ग्रहण वडे दूषित, महापात वडे ताडित, उत्पात तथा ग्रहयुद्ध वडे पीडित, केतु बडे धूमित, पश्चिममा सन्ध्या समये देखातुं, उल्कापात वडे हणायेलं, पाप ग्रहोए दुषित अने एकागलमा विद्ध थयेल नक्षत्रने 'पीडित नक्षत्र ' कहे.
दूषित नक्षत्र वा पीडित नक्षत्रनी शुद्धि विषे संहिता प्रदीपकार.
दोषैरमीमियंदुपद्रुतं तत्, तावन्न दृष्टं शुभकर्मणीष्टम् । यावन्न भुक्त्वा शशिना विमुक्तं,
ततो भवेन्मङ्गलकर्मणीष्टम् ॥२७२।। भाण्टो०-आ वधा दोषो वडे अभिभूत थयेल नक्षत्र त्यां सुधी शुभ कार्यमा इष्ट गणातुं नथी ज्यां सुधी चन्द्रमा एने भोगवीने न छोडे, चन्द्र भोगव्या पछी ते नक्षत्र शुभ कार्य माटे योग्य गणाय छे, ___ आम छतां आ विषयमा विद्वानोमा एक मत न होवाथी संहिताप्रदीपकार पोतानी व्यवस्था आपे छे--
इत्थं मिथो भिन्नमतं वचोभिविसंवदन्ति व्यवहारदक्षाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org