________________
प्रासाद-लक्षणम् ]
१९३ ए प्रमाणे सर्व इष्टफल आपनारो कलश कहो. आज मानानुसारे बनेलो कलश सर्व इच्छाओने सफल करे छे.
बराटादि प्रासादोनो कलशवराटे द्राविडे चैव, भूमिजे विमानोद्भवे । वलभीषु समस्तासु, प्रासादस्य षडशके ॥४४७॥ तत्षडंशयुतः श्रेष्ठः, कनिष्ठस्तविहीनकः । इत्थं मानं समुद्दिष्टं, कर्तव्यं सर्वकामदम् ॥४४८॥
भाण्टी-वराट, द्राविड, भूमिज, विमान अने सर्वप्रकारनी वलभीओमां प्रासादना षष्ठांश जेटलो कलशनो विस्तार करवो. कलशर्नु आ मध्यम मान जाणवू, आमां १ षष्ठांश वधारतां उत्तम अने १ षष्ठांश घटाडतां कनिष्ठ मान आवे छे, आ प्रकारचें कलशन मान करवु ते सर्व शुभ फलदायक छे. ..
_ कलशनी अंगविभक्तिउच्छयो नवभागः स्यात्, षड्भागा विस्तृतिस्तथा । अण्डकं तु त्रिपादं च, पादं च पद्मपत्रिका ।।४४९॥ ग्रीवा पादोनभागा च, सपादे दे च कर्णिके । मातुलिंगं त्रिभिर्भागैः, कर्तव्यं सर्वकामदम् ॥४५०॥ उच्छ्रयः कथितश्चैवं, विस्तारं शणु सांप्रतम् । पद्मपत्रं त्रिभिर्भागैस्तत्कन्दं दिविभागकम् ॥४५१॥ अण्डकं च घटाकारं, कुर्यात् षड्भागविस्तृतम् । ग्रीवा मध्ये द्विभागा स्यात्, चतुर्भिः कर्णिकान्तरे॥४५२॥ सार्धदयशं बीजपूर-मग्रे निम्नं सुलक्षणम् । प्रमाणसूत्रमाख्यातं, कलशे सर्वकामदे ।।४५३॥
भा०टी०-कलशनी ऊंचाईना ९ अने विस्तारना ६ भाग करवा, ते नव भागमांथी ३ भागनुं अंडक, १ भागनी पद्मपत्री,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org