________________
प्रासाद-लक्षणम् ]
१३३ छाजली, उरजंघा (दोढिओ), भरणी, शरावटी, छाजु, विराट अने प्रहार; आ १३ थरी प्रासादोना मंडोवरोमा होय छे. आ थरोनी भाग संख्या अनुक्रमे नीचे प्रमाणे राखवी-१,+३+१+१+१+ ५il,+१+२,+१+१+२+१||,+१=२५. ए उपरांत मेरुमंडोवरो, चतुर्मुख मंडोवरो, आदि अनेक प्रकारना मंडोवराओनु शास्त्रमा निरूपण छे पण ते सर्वनुं वर्णन करवाने अत्र अवकाश नथी.
गर्भगृहोच्छ्यः -अपराजितच्छायाम्कुंभी तु कुंभके ज्ञेया, स्तंभो ज्ञेयस्तथोद्गमे । भरणं भरण्यां ज्ञेयं, कपोताल्यां तथा शिरः ॥२६॥ अधस्तात्कूटछाद्यस्य, कुर्यात् पदृस्य पेटकम् । अर्धोदयं करोटं च, कर्तव्य विधिपूर्वकम् ॥२६२।।
भा०टी०-कुंभाने मथाळे कुंभीन, दोढियाने मथाळे स्तंभy, भरणीने मथाळे भरणानु, अने मालाकेवालने मथाळे शिरानुं मथालं मेलवg. शिरा उपर पाटान पेटक छाजानी निचली फरके गोठवq अने विस्तारना अर्धा उदयमा विधिपूर्वक करोटक करवू.
गर्भगृहोच्छ्य जाणवानी बीजी रीतिअथान्यत्संप्रवक्ष्यामि, मानं गर्भगृहस्य च । प्रासादानां बृहन्मानं, वत्स ! विज्ञायते यतः ॥२६३॥ गर्भव्यासः सषडंशः, सपादः साध एव च । पादोनांशाधिको वा पि, ज्येष्ठ मध्य कनिष्ठकः ॥२६४॥ तत्रोदयेऽष्टभिभक्ते, भागेनैकेन कुंभिका । स्तंभः सार्धचतुष्कांशो, भागस्तु थालको भवेत् ॥२६५।। शीर्षकं भागमेकं तु, अर्धः पट्टसमुच्छ्यः । गर्भव्यासाधमानेन, कुर्यात् पद्मशिलोदयम ॥२६६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org