________________
प्रासाद - लक्षणम् ]
१३९
उपरना थरोने संमिलित होता करता, आधुनिक शिल्पि गणे एनी उपर विचार करखो घटे,
मंडोवराना धरोनी भाग संख्या-प्रासादमण्डने
वेदवेदेन्दुभक्ते तु छाद्यान्ते पीठमस्तकात् । खुरकः पञ्चभागः स्याद्विंशतिः कुंभकस्तथा ॥ २४९ ॥ कलशोset द्विसार्धं तु, कर्तव्यमन्तरालकम् । कपोतिकाष्ठौ मची स्यात्, कर्तव्या नवभागिका ॥ २५० ॥ पञ्चत्रिंशत्पदा जंघा, तिथ्यंशैरुद्गमो भवेत् । वसुभिर्भरणी कार्या, शिरःपट्टी दशांशिका ॥ २५९ ॥ अष्टांशाऽथ कपोतालि - हिंसार्धमन्तरालकम् । छाद्यं त्रयोदशांशोचं, दशभागविनिर्गमः ॥ २५२ ॥
भा०टी० - पीठना मथाळाथी छाजा सुधीनी ऊंचाईना १४४ भाग कल्पी, खुरो भाग ५, कुंभो २०, कलश ८, अंतराल २ 11, के बाल ८, मांची ९, जंघा ३५, दोढियो १५, भरणी ८, शरावटी १०. मालाकेवाल ८ अंतराल २ || अने छानुं १३ भागनुं ऊंच कर, छाजानो निर्गम १० भागनो करवो.
१०८ भागनो मंडोवरो
खुरकं च चतुर्भागं कुंभकं दशपञ्चकम् । कलशं चापि षड्भागं, त्रिभागाऽन्तरपत्रकम् ॥ २५३॥ कपोतालीं च षड्भागां, मचिकामपि तादृशीम् । द्वात्रिंशत्पदिकोच्छ्रायां, जंघां कुर्याद् विचक्षणः ॥ २५४ ॥ उद्गमं रुद्रभागं च, कपि-त्रासैरलंकृतम् । भरणी चैव षड्भागा, कपोताली षडेव तु ॥ २५५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org