________________
१२६
[कल्याण-कलिका-प्रथमखण्डे विंशत्यन्तं दशोज़ च, वृद्धिः सूर्यांगुलैर्भवेत् । प्रयोदशकराः सप्ता-गुलं विंशतिहस्तके ॥२३६॥ अत ऊर्ध्वं पुनर्वृद्धि-हस्ते हस्ते करार्धतः। त्रिंशद्धस्ते सप्तांगुलं, हस्ता अष्टादशैव च ।।२३७॥ ऊर्ध्वं पश्चाशदन्तं च, हस्ते हस्ते नवांगुलाः। कराणां वै सार्धपश्च-विंशतिश्च शताधके ।।२३८॥ एकोनविंशत्यंगुला, कामदा च तदग्रतः। एषा युक्तिर्विधातव्या, प्रासादस्योत्तमोदये ॥२३९॥ नागरे लतिने चैव, सान्धारे चैव मिश्रके। विमान-नागर-छन्दे, कुर्याद्विमानपुष्यके ॥२४०॥ कुंभकादि-प्रहारान्तं, प्रयुक्तं वास्तुवेदिभिः। तद्धस्तात्तु पीठं स्या-दूर्ध्वं च शिखरोदयः ॥२४१।। विस्तारसम उत्सेधे, यावत् प्रथमभूमिका । शृंगं कूटोदयं त्यक्त्वा , शेषं मंडोवरो भवेत् ॥२४२॥
भा०टी०-१ हाथना प्रासादे ३३ आंगलनो उदय, २ हाथे ५५, ३ हाथे ७७, ४ हाथे ९९ अने ५ हाथे १२१ आंगलनो उदय जाणवो. आम ५ हाथ सुधी हास करवा छतां प्रासादना विस्तारथी उदय कंइक अधिक होय, पण ते पछी प्रत्येक विस्तारना हाथप्रति उदयमा हास ज थतो जाय, पांच पछी ६ थी ९ पर्यन्त प्रतिहाथे उदयमा १४-१४ आंगलनी वृद्धि करवी, अर्थात् १०-१० आंगलनो हास करवो. १० हाथना प्रासादनो उदय ८ हाथनो करवो, दश उपरान्त २० हाथ सुधी प्रतिहस्ते १२-१२ आंगलनी वृद्धि करवी, एटले के १२-१२ आंगलनो हास करवा, २० हाथना प्रासादने १३ हाथ अने ७ आंगलनो उदय करवो.
ए पछी ३० हाथ सुधी फरि १२-१२ आंगलनी प्रतिहस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org