________________
[कल्याण-कलिका-प्रथमखण्डे भा०टी०-तत-वितत-धनादि वादित्रा तथा बीजा अनेक जातिनां वाजित्रो, वेश्या, कुंभार, धोबी आदिनां घरो अने गधेडाओथी आजीविका चलावनाराओनों घरोमां खर आय देवो.
गजगजश्च गजशालायां, यानझम्पानयो रथे। शय्यायां शिबिकायां च, मजमुद्रास्वातुरके ॥११॥ अन्तःपुरगृहे चोक्तः, पण्डावासादिकोद्भवः । अन्योपस्करस्थाने च, नागादिकगृहे गजः ॥११२॥
भा०टी०-हस्तिशालामां, यान, मियानो, रथ, पलंग, पालखी, गजमुद्राओ (गजबन्धनालयो)मां, रुग्णालयोमां, अन्तपुरमां, पण्डावास (क्लीबगृहो)मां, अन्य उपस्कर (सामान ) राखवानां स्थानोमां अने नागदेव आदिना चैत्योमां पण गज आय देवो.
ध्वांक्षअहट्टयन्त्रशालासु, जीर्ण(जैन)शालादिसंभवे । शिल्पकर्मोपजीविना, ध्वांक्षः कल्याणकारकः ॥११३॥
भा०टी०-रहेटिया शालामा, जीर्ण (जैन)शालामां अने वणकर आदि शिल्पकर्मोपजीविओना घरोमांध्यांक्ष आय कल्याणकारी छे.
प्रतिनिधि आयोस्वकस्वकेषु स्थानेषु, सर्वे कल्याणकारकाः । स्नेहानुगाऽनुमैत्रे च, ते सर्वे हितकामदाः ।।११४॥ वृषस्थाने गजं दद्यात् , सिंहं वृषभ-हस्तिनोः । ध्वजः सर्वेषु दातव्यो, वृषो नाऽन्यत्र दीयते ॥११५।।
भा०टी०पोतपोताना स्थानोमां सर्व आयो कल्याणने करनारा छे, जे जेना तरफ स्नेहवालो छे ते पोताना ते मित्रना स्थानमा पण हितकारक अने इच्छित फल आपनार थाय छे. वृषना स्थाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org