________________
प्रासाद-लक्षणम्
कर्णाः सपादाश्चैकोना, कर्ण बाह्येऽधंपादकाः ॥३५॥ षडंशोनपदाः शेषा-श्चतुर्विंशतिसंख्यया । मरीचिगणमित्युक्तं, सप्तसप्तपदात्मकम् ॥३६॥
भा०टी०-ब्रह्मानो पदभोग ४ नो अर्यमादिनो ३-३ नो अभ्यन्तर कर्णदेवताभोग ११-१॥ पदनो, मध्यकर्णदेवतानो पदभोग १-१-नो बाघकोण देवताभोग ०१-०॥ पदनो अने शेष बाह्य २४ देवताओनो भोग षडंशहीन पदनो जाणवो. आम ७-७ पदोथी बनेल ४९ पदात्मक ' मरीचिगण' नामक वास्तु का.
६४ पद भद्रकवास्तु-(नगरनिवेशे पूजनीय) चतुःषष्टिपदं वक्ष्ये, वास्तु पुरनिवेशने । विभक्तिपदसंस्थानं, देवतानामनुक्रमात् ॥३७॥ चतुष्पदो भवेद् ब्रह्मा, तत्समा अर्थमादयः । अर्यमार्धे कर्णगाश्च, कर्णार्ध चतुर्विशतिः ॥३८॥ बाह्यकर्ण स्थिताश्चाष्टौ, लागले पदमर्धकम् । ईदृशं भद्रकं प्रोक्तं, चतुःषष्ठिपदस्थितम् ॥३९।।
भा०टी०-नगरनिवेशनमां चोसटपदनुं वास्तु अने तेमा देवताओना पदविभागनां संस्थानो अनुक्रमे कहुं हुं,
ब्रह्मानां ४ पद, ब्रह्मानी परिधिना अर्यमादि ४ देवोनां ४-४ पदो, मध्यकोणस्थ आप आपवत्सादि ८ देवोनां २-२ पदो, बाह्य २४ देवोर्नु १-१ अने बाह्यकोणस्थ लांगलना ८ देवोनुं ॥-०!! पदोनुं संस्थान गणतां आ भद्रक नामर्नु ६४ पदोनुं वास्तु तैयार थाय छे.
८१ पद-कामदवास्तु-(गृहादिनिवेशे) ब्रह्मा नवपदो मध्ये, षट्पदा अर्यमादयः । द्विपदाः मध्यकर्णाद्या, द्वात्रिशदेकपादकाः ॥४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org