SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ 'उज्जुसूयस्स सयं संपयं च जं मंगलं तयं एक्कं । नाईयमणुप्पन्नं मंगलमिठ्ठे परक्कं वा ॥ नाईयमणुप्पनं, परकीयं वा पओयणाभावा । दिठ्ठतो, तो खरसिंगं, परधणमहवा जहा विहलं ' ॥ ति, ततो भगवन्तोऽपि संज्ञिविशेषव्यतिरेकेणान्यत्रानुपयुज्यमाना अप्रदीपा एवेति । कथमित्याह 'अनपेक्षितगुरुलाघवं'- (१) 'गुरु' निश्चयनयः, तदितरो 'लघुः,' तयोर्भावो 'गुरुलाघवं' सद्भूतार्थविषयः सम्यक्स्तव:; गुरुपक्षश्च तत्राश्रयितुं युक्तो, नेतरः, इति तत्त्वपक्षोपेक्षणात् अनपेक्षितं गुरुलाघवं यत्र तद्यथा भवतीति क्रियाविशेषणमेतत्। (२) यद्वा गुणदोषविषयं गुरुलाघवमपेक्ष्य प्रेक्षावतोऽपि क्वचिद् व्यवहारतस्तत्त्वोपलम्भशून्या प्रवृत्तिः स्यात् । न चासावत्र न्यायोऽस्तीत्यतस्तन्निषेधार्थमाह अनपेक्षितगुरुलाघवमिति । ततः किमित्याह 'तत्त्वोपलम्भशून्यप्रवृत्तिसिद्धेः, 'तत्त्वोपलम्भशून्या = व्यवहारमात्राश्रयत्वेन न स्तवनीयस्वभावसंवित्तीमती, प्रवृत्तिः प्रस्तुतस्तवलक्षणा, तस्याः सिद्धेः = निष्पत्तेः । तद्देशनाद्यंशुभ्योपि तत्त्वोपलम्भाभावादिति पूर्वेण सम्बन्ध इति । ( ल० - सामर्थ्यं वस्तुस्वभावानुल्लङ्घि) न चैवमपि भगवतां भगवत्त्वायोगः वस्तुस्वभावविषयत्वादस्य; तदन्यथाकरणे तत्तत्त्वायोगात् । स्वो भाव: स्वभाव:, आत्मीया सत्ता, स चान्यथाचेति व्याहतमेतत् । किं च, एवमचेतनानामपि चेतनाकरणे समानमेतदित्येवमेव भगवत्त्वायोग; इतरेतरकरणेऽपि स्वात्मन्यपि तदन्यविधानात्, यत्किञ्चिदेतद् इति यथोदितलोकापेक्षयैव लोकप्रदीपाः १३ ॥ (पं-) 'तदन्यथाकरणे तत्तत्त्वायोगादि 'ति, तस्य = जीवादिवस्तुस्वभावस्य अन्यथाकरणे अस्वभावीकरणे भगवद्भिः, तत्तत्त्वायोगात् = तस्य वस्तुस्वभावस्य स्वभावत्वायोगात् । 'किं' चेत्यादि, किञ्चेत्यभ्युच्चये, 'एवम्' = अविषयेऽसामर्थ्येनाभगवत्त्वप्रसञ्जने, 'अचेतनानामपि' = धम्मास्तिकायादीनां किं पुनः प्रागुक्तविपरीतलोकस्याप्रदीपत्वे इति 'अपि' शब्दार्थः, 'चेतनाऽकरणे' = चैतन्यवतामविधाने, 'समानं ' - तुल्यं प्राक्पसञ्जनेन, 'एतद्' - अभगवत्त्वप्रसञ्जनम्, 'इति' = अस्माद्धेतोः, 'एवमेव' = अप्रदीपत्वप्रकारेणैव, 'भगवत्त्वायोग' उक्तरूपः । अभ्युपगम्यापि दुषयन्नाह 'इतरेतरकरणेऽपि' इतरस्य = जीवादेः, इतरकरणे ऽपि = अजीवादिकरणे ‘अपिः' अभ्युपगमार्थे, 'स्वात्मन्यपि ' स्वस्मिन्नपि, 'तदन्यस्य' व्यतिरिक्तस्य महामिथ्यादृष्ट्यादेः, 'विधानात् ' = करणात् । न चैतदस्त्यतः 'यत्किञ्चिद्'' एतद्' = अभगवत्त्वप्रसञ्जनमिति । = 4 = Jain Education International = परन्तु इस वस्तु का अनुसरण न करें और भगवान् को सब के प्रति प्रदीप मानने वाले व्यवहार नय का अनुसरण कर के यदि स्तुति की जाय, तो इससे ऐसा फलित होगा कि निश्चय-व्यवहार के गुरु-लघु भाव का विचार न किया, किन्तु उपेक्षा की। गुरु-लघुभाव की उपेक्षा का तात्पर्य यह कि उस में यह न देखा कि निश्चयनय का पक्ष गुरु है, उच्च कोटिका है, जब कि व्यवहार नय का पक्ष लघु है और वह नीची कोटि का है। निश्चय पक्ष यह गुरु पक्ष यानी गौरव वाला पक्ष इसलिए है कि उसे वास्तविक वस्तु को ही विषय बनाने वाली सम्यक् स्तुति मान्य है। ऐसे गुरु पक्ष का अवलम्बन करना युक्त है, लघु पक्ष का नहीं। फिर भी प्रभु की सर्वप्रदीप रूप में स्तुति करने वाली प्रवृत्ति में तात्त्विक पक्ष की उपेक्षा होती हैं। इसीलिए ऐसी प्रवृत्ति तत्त्वसमझ रहित साबित होती है । गुरुलाघव को अन्य तरह से देखा जाय तो गुरु-लघु भाव का अर्थ है गुणदोषों का छोटा-बडपन । अर्थात् किस कार्य में या किस वस्तु में लाभ अधिक और हानि कम है तथा उससे उलटा कहाँ हानि अधिक और लाभ कम है, उसका विचार करके अधिक लाभ वाले कार्य या वस्तु को ग्रहण किया जाय तो वह गुरु-लघु भाव की अपेक्षा रख कर किया गया, ऐसा कहा जायेगा। प्रेक्षावान अर्थात् विचारक पुरुष भी उस अपेक्षा को रख कर १२१ For Private & Personal Use Only = www.jainelibrary.org
SR No.001721
Book TitleLalit Vistara
Original Sutra AuthorHaribhadrasuri
AuthorBhuvanbhanusuri
PublisherDivya Darshan Trust
Publication Year
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Literature, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy