SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) सारस्वतदेव की पूजा के लिए - छंद मंत्र “शुभ्रामरालगमनाः प्रियंगुपुष्पाभवसनकृतशोभाः । सारस्वता अनिमिषा जयन्ति वीणानिनादभृतः । ।“ “ऊँ नमः सारस्वतेभ्यो लौकान्तिकेभ्यो सारस्वता सायुधाः सवाहनाः सपरिच्छदाः इह प्रतिष्ठामहोत्सवे आगच्छत इदमर्घ्यं पाद्यं बलिं चरुं गृहूणीत संनिहिता भवत - भवत स्वाहा जलं गृहूणीत गन्धं गृहूणीत पुष्पं गृह्णीत अक्षतान् गृहूणीत फलानि गृहूणीत मुद्रां गृह्णीत धूपं गृहूणीत दीपं गृहणीत नैवेद्य गृहूणीत सर्वोपचारान् गृहूणीत शांन्तिं कुरूत तुष्टिं कुरुत पुष्टिं कुरुत ऋद्धिं कुरूत वृद्धिं कुरूत सर्वसमीहिताति यच्छन्तु - यच्छन्तु स्वाहा । आदित्यदेव की पूजा के लिए - छंद मंत्र सायुधाः सवाहनाः.. छंद मंत्र सवाहनाः.. छंद मंत्र सवाहनाः 52 प्रतिष्ठाविधि एवं शान्तिक- पौष्टिककर्म विधान “आदित्यसमशरीरकान्तयोरुणसमानवरवसनाः वह्निदेव की पूजा के लिए “नीलाम्बराः कपिलकान्तिधारिणश्छागवाहनासीनाः । शकटीकरा वरेण्या दहन्तु जड़तां च वह्निसुराः । ।" ॐ नमो वह्निभ्यो लौकान्तिकेभ्यो वह्नयः सायुधाः शेष पूर्ववत् । वरुणदेव की पूजा के लिए “घनवर्णा झषगमनाः पीतसुसिचयाः स्वहस्तघृतपाशाः । वरुणा वरेण्यबुद्धिं विदधतु सर्वस्य संघस्य । । " “ॐ नमो वरुणेभ्यो लौकान्तिकेभ्यो वरुणाः सायुधाः शेष पूर्ववत् बोलें ।" गर्दतोयदेव की पूजा के लिए Jain Education International आदित्याः श्वेततुरंगवाहनाः कमलहस्ताश्च ।।" "ॐ नमो आदित्येभ्यो लौकान्तिकेभ्यः आदित्याः शेष पूर्ववत् बोलें।" छंद मंत्र शेष पूर्ववत् बोलें।" -- - "नीला मयूरपत्राः सुपीतवसनाश्च धान्ययुतहस्ताः । रचयन्तु गर्दतोयाः सर्वं वांछितफलं सुहृदः । । " “ॐ नमो गर्दतोयेभ्यो लौकान्तिकेभ्यो गर्दतोयाः सायुधा For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy