________________
आचारदिनकर (खण्ड-३) 53 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान
तुषितदेव की पूजा के लिए - छंद - “शशधरकरसमवर्णा हरहारसमानवसनकृतशोभाः।
हंसासनाः करयुगे सरोजसहिताः सदा तुषिताः।।" मंत्र - “ॐ नमस्तुषितेभ्यो लौकान्तिकेभ्यो तुषिताः सायुधाः सवाहनाः..... शेष पूर्ववत् बोलें ।"
अव्याबाधदेव की पूजा के लिए - छंद - “नरयानस्था घृतपंचवर्णवसनाः प्रियंगुतुल्यरुचः।
अव्याबाधा वीणासनाथहस्ताः शुभं ददताम् ।।" ___ - “ॐ नमोऽव्याबाधेभ्यो लौकान्तिकेभ्यो अव्याबाधाः सायुधाः सवाहनाः..... शेष पूर्ववत् बोलें।"
अरिष्टदेव की पूजा के लिए - छंद - “श्यामाश्च शोणवसनाः कुरङ्गयानाः कुठारहस्ताश्च ।
मङ्गलकरा अरिष्टा अरिष्टघातं विरचयन्तु।।" मंत्र - “ॐ नमोऽरिष्टेभ्यो लौकान्तिकेभ्यो अरिष्टाः सायुधाः सवाहनाः..... शेष पूर्ववत् बोलें।
अग्निदेव की पूजा के लिए - छंद - "अरुणा अरुणनिवसनाः पाशाङ्कुशधारिणः ससम्यक्त्वाः।
अग्न्याभाः शूकरगा निघ्नन्तु समस्तदुरितसंघातम् ।।" मंत्र - “ॐ नमोऽग्न्यायेभ्यो लौकान्तिकेभ्यो अग्न्याभाः सायुधाः सवाहनाः...... शेष पूर्ववत् बोलें।"
सूर्याभदेव की पूजा के लिए - छंद - "कुलिशांकितनिजहस्ताः सूर्यनिभाः शुभनिवसनकृतशोभाः ।
रचिताः स्वरथविमानाः सूर्याभा ददतु वः शौर्यम् ।।" मंत्र - “ॐ नमः सूर्यायेभ्यो लौकान्तिकेभ्यो सूर्याभाः सायुधाः सवाहनाः शेष पूर्ववत् बोलें।"
चन्द्राशदेव की पूजा के लिए - छंद - "चन्द्राभाश्चन्द्ररुचः क्षमाशुभाप्त्यै शुभैर्युता वसनैः।
कलशस्थाः कुमुदभृतो हरन्तु दुरितानि सर्वलोकानाम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org