SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 53 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान तुषितदेव की पूजा के लिए - छंद - “शशधरकरसमवर्णा हरहारसमानवसनकृतशोभाः। हंसासनाः करयुगे सरोजसहिताः सदा तुषिताः।।" मंत्र - “ॐ नमस्तुषितेभ्यो लौकान्तिकेभ्यो तुषिताः सायुधाः सवाहनाः..... शेष पूर्ववत् बोलें ।" अव्याबाधदेव की पूजा के लिए - छंद - “नरयानस्था घृतपंचवर्णवसनाः प्रियंगुतुल्यरुचः। अव्याबाधा वीणासनाथहस्ताः शुभं ददताम् ।।" ___ - “ॐ नमोऽव्याबाधेभ्यो लौकान्तिकेभ्यो अव्याबाधाः सायुधाः सवाहनाः..... शेष पूर्ववत् बोलें।" अरिष्टदेव की पूजा के लिए - छंद - “श्यामाश्च शोणवसनाः कुरङ्गयानाः कुठारहस्ताश्च । मङ्गलकरा अरिष्टा अरिष्टघातं विरचयन्तु।।" मंत्र - “ॐ नमोऽरिष्टेभ्यो लौकान्तिकेभ्यो अरिष्टाः सायुधाः सवाहनाः..... शेष पूर्ववत् बोलें। अग्निदेव की पूजा के लिए - छंद - "अरुणा अरुणनिवसनाः पाशाङ्कुशधारिणः ससम्यक्त्वाः। अग्न्याभाः शूकरगा निघ्नन्तु समस्तदुरितसंघातम् ।।" मंत्र - “ॐ नमोऽग्न्यायेभ्यो लौकान्तिकेभ्यो अग्न्याभाः सायुधाः सवाहनाः...... शेष पूर्ववत् बोलें।" सूर्याभदेव की पूजा के लिए - छंद - "कुलिशांकितनिजहस्ताः सूर्यनिभाः शुभनिवसनकृतशोभाः । रचिताः स्वरथविमानाः सूर्याभा ददतु वः शौर्यम् ।।" मंत्र - “ॐ नमः सूर्यायेभ्यो लौकान्तिकेभ्यो सूर्याभाः सायुधाः सवाहनाः शेष पूर्ववत् बोलें।" चन्द्राशदेव की पूजा के लिए - छंद - "चन्द्राभाश्चन्द्ररुचः क्षमाशुभाप्त्यै शुभैर्युता वसनैः। कलशस्थाः कुमुदभृतो हरन्तु दुरितानि सर्वलोकानाम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy