SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 51 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान ___- "ॐ अं ऐं नमः श्रीअच्छुप्तायै विद्यादेव्यै भगवति श्रीअच्छुप्ते इह प्रतिष्ठा..... शेष पूर्ववत् बोलें।" मानसीदेवी की पूजा के लिए - छंद - "हंसासनसमासीना वरदेन्द्रायुधान्विता।। मानसी मानसीं पीडां हन्तु जाम्बूनदच्छविः ।। मंत्र - “ॐ ह्रीं अहँ नमः श्रीमानस्यै विद्यादेव्यै भगवति श्रीमानसि इह प्रतिष्ठा.... शेष पूर्ववत् बोलें।" महामानसीदेवी की पूजा के लिए - छंद - "करखड्गरत्नवरदाढ्यपाणिभृच्छशिनिभा मकरगमना। संघस्य रक्षणकरी जयति महामानसी देवी।। मंत्र - “ॐ हं हं हं सं नमः श्रीमहामानस्यै विद्यादेव्यै भगवति श्रीमहामानसि इह प्रतिष्ठा..... शेष पूर्ववत् बोलें।" उसके बाद निम्न मंत्र से सर्व विद्यादेवियों की सामूहिक पूजा करें - “ॐ ह्यौं नमः षोडश विद्यादेवीभ्यः सायुधाभ्यः सवाहनाभ्यः सपरिकराभ्यः विघ्नहरीभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः इह प्रतिष्ठामहोत्सवे आगच्छन्तु-आगच्छन्तु इदमर्थ्य पाद्यं बलिं चरुं गृह्णन्तु-गृह्णन्तु, फलानि गृह्णन्तु-गृह्णन्तु, मुद्रा गृह्णन्तु-गृह्णन्तु, धूपं गृह्णन्तु-गृह्णन्तु, दीपं गृह्णन्तु-गृह्णन्तु, नैवेद्यं गृह्णन्तु-गृह्णन्तु, सर्वोपचारान् गृह्णन्तु, शान्तिं कुर्वन्तु-कुर्वन्तु, तुष्टिं कुर्वन्तु-कुर्वन्तु, पुष्टिं कुर्वन्तु-कुर्वन्तु, ऋद्धिं कुर्वन्तु-कुर्वन्तु, वृद्धिं कुर्वन्तु-कुर्वन्तु सर्वसमीहितानि यच्छन्तु स्वाहा।" ___अब चौथे वलय में निम्न छंदपूर्वक लोकांतिक देवों को पुष्पांजलि अर्पित करें - “सम्यग्दृशः सुमनसो भवसप्तकान्तः संप्राप्तनिवृत्तिपथाः प्रथित प्रभावाः। लौकान्तिका रुचिरकान्तिभृतः प्रतिष्ठाकार्ये भवन्तु विनिवारितसर्वविघ्नाः ।। तत्पश्चात् क्रमशः चौबीस लोकान्तिक देवों का निम्न छंद एवं मंत्र से आह्वान, संनिधान एवं द्रव्यपूजन करें - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy