SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) सरस्वतीदेवी की पूजा के लिए संधिवर्षण छंद समुच्चये । 40 प्रतिष्ठाविधि एवं शान्तिक- पौष्टिककर्म विधान ‘“जनतान्धकारहरणार्कसंनिभे गुणसंतति प्रथनवाक् श्रुतदेवतेऽत्र जिनराजपूजने कुमतिर्विनाशय कुरुष्व वांछितम् ।।“ मंत्र - "ॐ ह्रीं श्रीं भगवती वाग्देवते वीणापुस्तकमौक्तिकाक्षवलयश्वेताब्जमण्डितकरे शशधरनिकरगौरि हंसवाहने इह प्रतिष्ठामहोत्सवे आगच्छ - आगच्छ...... शेष पूर्ववत् बोलें ।" - तत्पश्चात् प्रथम वलय में स्थित अरिहंत आदि पर निम्न छंदपूर्वक पुष्पांजलि चढ़ाएं “ अर्हन्त ईशाः सकलाश्च सिद्धा आचार्यवर्या अपि पाठकेन्द्राः । मुनीश्वराः सर्वसमीहितानि कुर्वन्तु रत्नत्रययुक्ति भाजः ।। " इसके बाद निम्न छंद एवं मंत्रपूर्वक क्रमशः अरिहंत, सिद्ध, आचार्य, उपाध्याय, साधु, ज्ञान, दर्शन एवं चारित्र - पदों का आह्वान, संनिधान एवं द्रव्यपूजन करें अरिहंतपद की पूजा हेतु छंद “विश्वाग्रस्थितिशालिनः समुदया संयुक्तसन्मानसा नानारूपविचित्रचित्रचरिताः संत्रासितांतर्द्विषः । सर्वाध्वप्रतिभासनैककुशलाः सर्वैर्नताः सर्वदाः सर्वदाः श्री गृहूणन्तु - गृहूणन्तु गृहूणन्तु - गृहूणन्तु गृहूणन्तु - गृहूणन्तु स्वाहा, गृहूणन्तु - गृह्णन्तु स्वाहा, Jain Education International — - मत्तीर्थकरा भवन्तु भविनां व्यामोहविच्छित्तये।" मंत्र – “ ॐ नमो भगवद्भयोर्हद्भ्यः सुरासुरनरपूजितेभ्यस्त्रिलोकनायकेभ्योऽष्टकर्मनिर्मुक्तेभ्योऽष्टादशदोषरहितेभ्यः चतुस्त्रिंशदतिशययुक्तेभ्यः पंचत्रिंशद्वचनगुणसहितेभ्यः भगवन्तोर्हन्तः सर्वविदः सर्वगा इहप्रतिष्ठामहोत्सवे आगच्छ आगच्छ इदमर्थ्यं पाद्यं बलिं चरुं गृहूणन्तु - गृहूणन्तु संनिहिता भवन्तु स्वाहा, जलं गृहूणन्तु - गृहूणन्तु स्वाहा, गन्धं गृह्णन्तु - गृहूणन्तु स्वाहा, फलानि गृहूणन्तु गृहूणन्तु स्वाहा, धूपं गृहूणन्तु- गृहूणन्तु स्वाहा, नैवेद्यं सर्वोपचारान् गृह्णन्तु - गृह्णन्तु स्वाहा, शान्तिं स्वाहा, अक्षतान् स्वाहा, मुद्रां दीपं For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy