SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 41 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान कुर्वन्तु-कुर्वन्तु, तुष्टिं कुर्वन्तु-कुर्वन्तु, पुष्टिं कुर्वन्तु-कुर्वन्तु स्वाहा, ऋद्धिं कुर्वन्तु-कुर्वन्तु, वृद्धिं कुर्वन्तु-कुर्वन्तु सर्वसमीहितं कुर्वन्तु स्वाहा।" सिद्धपद की पूजा के लिए - छंद - “यद्दीर्घकालसुनिकाचितबन्धबद्धमष्टात्मकं विषमचारमभेद्यकर्म । तत्संनिहत्य परमं पदमापि यैस्ते सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् ।। मंत्र - “ॐ नमः सिद्धेभ्योऽशरीरेभ्योव्यगतकर्मबन्धनेभ्यश्चिदानन्दमयेभ्योऽनन्तवीर्येभ्यो भगवन्तः सिद्धाः इह प्रतिष्ठामहोत्सवे आगच्छन्तु-आगच्छन्तु इदमयं .... शेष पूर्ववत् बोलें।" आचार्यपद की पूजा के लिए - छंद - “विश्वस्मिन्नपि विष्टपे दिनकरीभूतं महातेजसा पैरर्हद्भिरितेषु तेषु नियतं मोहान्धकारं महत्। जातं तत्र च दीपतामविकलां प्रापुः प्रकाशोद्गमादाचार्याः प्रथयन्तु ते तनुभृतामात्मप्रबोधोदयम् ।। मंत्र - “ॐ नमः आचार्येभ्यो विश्वप्रकाशकेभ्यो द्वादशांगगणिपिटकधारिभ्यः पंचाचाररतेभ्यो भगवन्त आचार्याः इह प्रतिष्ठामहोत्सवे आगच्छन्तु-आगच्छन्तु इदमर्थ्य ..... शेष पूर्ववत् बोलें।" उपाध्यायपद की पूजा के लिए - छंद - “पाषाणतुल्योपि नरो यदीयप्रसादलेशाल्लभते सपर्याम् । जगद्धितः पाठकसंचयः सकल्याणमालां वितनोत्वभीक्ष्णम् ।। मंत्र - “ॐ नमः उपाध्यायेभ्यो निरन्तरद्वादशांगपठनपाठनरतेभ्यः सर्वजन्तुहितेभ्यः दयामयेभ्यो भगवन्त उपाध्याया इह प्रतिष्ठा महोत्सवे आगच्छन्तु-आगच्छन्तु इदमयं पाद्यं.... शेष पूर्ववत् बोलें।" साधुपद की पूजा के लिए - छंद - “संसारनीरधिमवेत्य दुरन्तमेव यैः संयमाख्यवहनं प्रतिपन्नमाशु। ते साधकाः शिवपदस्य जिनाभिषेके साधुव्रजा विरचयन्तु महाप्रबोधम् ।।" मंत्र - “ॐ नमः सर्वसाधुभ्यो मोक्षमार्गसाधकेभ्यः शान्तेभ्योऽष्टादशसहनशीलांगधारिभ्यः पंचमहाव्रतनिष्ठितेभ्यः परमहितेभ्यो भगवन्तः साधवः इह प्रतिष्ठा.... शेष पूर्ववत् बोलें।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy