SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 132 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान तस्मानिश्चित्य विश्वाधिपतिजनुरथो निर्जरेन्द्र स्वकल्पान् कल्पेन्द्रान्व्यन्तरेन्द्रानपि भुवनपतींस्तारकेन्द्रान्समस्तान्। आह्वायाह्वाय तेषां स्वमुखभवगिराख्याय सर्व स्वरूपं श्रीमत्कार्तस्वराद्रेः शिरसि परिकरालंकृतान्प्राहिणोच्च ।।५।। ___ततः स्वयं शक्रसुराधिनाथः प्रविश्य तीर्थकरजन्मगेहम्। परिच्छदैः सार्धमथो जिनाम्बां प्रस्वापयामास वरिष्ठविद्यः।।६।। कृत्वा पंच वपूंषि विष्टपपतिः संधारणं हस्तयोश्छत्रस्योद्वहनं च चामरयुगप्रोगासनाचालनम्। वज्रेणापि धृतेन नर्तनविधिं निर्वाणदातुः पुरो रूपैः पंचभिरेवमुत्सुकमनाः प्राचीनबर्हिर्व्यधात् ।।७।। सामानिकाङ्गरक्षैरेवं परिवारितः सुराधीशः। बिभ्रत्रिभुवननाथं प्रापसुराद्रिं सुरगणाढ्यम् ।।८।। __ तन्द्रास्त्रिदशाप्सरःपरिवृता विश्वेशितुः संमुखं मझ्वागत्य नमस्कृतिं व्यधुरलं स्वालङ्कृतिभ्राजिताः। आनन्दान्ननृतुस्तथा सुरगिरिस्तुट्यद्भिराभास्वरैः श्रृगैः कांचनदानकर्मनिरतो भातिस्म भक्त्या यथा।।६।। अतिपाण्डुकम्बलाया महाशिलायाः शशाङ्कधवलायाः। पृष्ठे शशिमणिरचितं पीठमधुर्देवगणवृषभाः ।।१०।। तत्राधायोत्सङ्गे ईशानसुरेश्वरो जिनाधीशम्। पद्मासनोपविष्टो निबिड़ां भक्तिं दधौ मनसि ।।११।। इन्द्रादिष्टास्तत आभियोगिकाः कलशगणमथानिन्युः। वेदरसखवसु ८०६४ संख्यं मणिरजतसुवर्णमृद्रचितम् ।।१२।।। __ कुम्भाश्च ते योजनमात्रवक्त्रा आयाम औन्नत्यमथैषु चैवम् । दशाष्टबार्हत्करयोजनानि द्वित्र्येकधातुप्रतिषङ्गगर्भाः ।।१३।। नीरैः सर्वसरित्तडागजलधिप्रख्यान्यनीराशयाऽनीतैः सुन्दरगन्धगर्भिततरैः स्वच्छैरलं शीतलैः। भृत्यैर्देवपतेर्मणीमयमहापीठस्थिताः पूरिता कुम्भास्ते कुसुमनजां समुदयैः कण्ठेषु संभाविताः ।।१४ ।। पूर्वमच्युतपतिर्जिनेशितुः स्नात्रकर्म विधिवत्व्यधान्महत् । तैर्महाकलशवारिभिर्घनैः प्रोल्लसन्मलयगन्धधारिभिः।।१५।। ___ चतुर्वृषभश्रृङ्गोत्थधाराष्टकमुदंचयन्। सौधर्माधिपतिः स्नात्रं विश्वभर्तुरपूरयत्।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy