SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 127 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान जयताज्जगतामीशः कल्पवत्तापमानदः। निरस्तममतामायः कल्पवत्तापमानदः।। __महामोहमहाशैल पविज्ञानपरायण। परायणपविज्ञान जय पारगतेश्वर।। समाहितपरीवार परीवारसमाहित। नमोस्तु ते भवच्छ्रेयो भवच्छ्रेयो नमोस्तु ते।। ___ वराभिख्यवराभिख्य कृपाकर कृपाकर। निराधार निराधार जयानतजानत।।" इन पाँच छंदों द्वारा कुसुमांजलि दें। तत्पश्चात् निम्न छंद बोलें “न स्वर्गाप्सरसां स्पृहा समुदयो नानारकच्छेदने नो संसार परिक्षितौ न च पुनर्निर्वाणनित्यस्थितौ। तवत्पादद्वितयं नमामि भगवन्कित्वेककं प्रार्थये त्वद्भक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला।।" इस छंद द्वारा बिम्ब के आगे हाथ जोड़कर विज्ञप्ति करें (निवेदन करें)। पुनः शक्रस्तव का पाठ करें तथा “ऊर्ध्वायो" छंदपूर्वक धूप-उत्क्षेपण करें। पुनः हाथ में कुसुमांजलि लेकर हरिणी छंद के राग में निम्न छंद बोलें - “अधिकविरसः शृङ्गारागः समाप्तपरिग्रहो जयति जगतां श्रेयस्कारी तवागमविग्रहः। अधिकविरसः शृङ्गाराङ्ग समाप्तपरिग्रहो न खलु कुमतव्यूहे यत्र प्रवर्तितविग्रहः ।। विषयविषमं हन्तुं मक्षु प्रगाढ़भवभ्रमं बहुलबलिनो देवाधीशा नितान्तमुपासते। तव वृषवनं यस्मिन्कुंजान्महत्तमयोगिनो बहुलबलिनो देवाधीशा नितान्तमुपासते।। समवसरणं साधुव्याधैर्वृषैरहिभिर्वरं जयति मधुभित्कृ ल्प्तानेकाविनश्वरनाटकम्। तव जिनपते काङ्क्षापूर्तिं प्रयच्छतु संकुलं समवसरणं साधुव्याघैर्वृषैरहिभिर्वरम् ।। ___तव चिदुदयो विश्वस्वामिन्नियर्ति विशङ्कितो जलधरपदं स्वर्गव्यूह भुजङ्गगृहं परम्। जलधरपदस्वर्गव्यूहं भुजङ्गगृहं परं त्यजति भवता कारुण्याढ्याक्षिपक्ष्मकटाक्षितः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy