SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 126 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान परमपरमताछेददक्षोददक्षो देवादेवात्महृद्यः स जयति जयतिर्यत्प्रकृष्ट प्रकृष्टः ।। __ इस छंद द्वारा बिम्ब के सम्मुख दर्पण रखें। पुनः शक्रस्तव का पाठ करें तथा “ऊर्ध्वायो" छंदपूर्वक धूप-उत्क्षेपण करें। पुनः हाथ में कुसुमांजलि लेकर पृथ्वी छंद के राग में निम्न छन्द बोलें - ___ "अनारतमनारतं सगुणसंकुलं संकुलं विशालकविशालकं स्मरगजेसमंजे समम्। सुधाकरसुधाकरं निजगिरा जितं राजितं जिनेश्वरजिनेश्वरं प्रणिपतामि तं तामितम् ।। __जरामरणबाधनं विलयसाधुतासाधनं नमामि परमेश्वरं स्तुतिनिषक्तवागीश्वरम्। जरामरणबाधनं विलयसाधुतासाधनं कुरङ्गनयनालटत्कटुकटाक्षतीव्रव्रतम् ।। अनन्यशुभदेशनावशगतोरुदेवासुरं पुराणपुरुषार्दनप्रचलदक्षभगिश्रियम्। अशेषमुनिमण्डलीप्रणतिरंजिताखण्डलं पुराणपुरुषार्दनप्रचलदक्षभगिश्रियम् ।। स्मरामि तव शासनं सुकृतसत्त्वसंरक्षणं महाकुमतवारणं सुकृतसत्त्वसंरक्षणम्। परिस्फुरदुपासकं मृदुतया महाचेतनं वितीर्णजननिर्वृर्तिं मृदुतया महाचेतनम्।। __ पयोधरविहारणं जिनवरं श्रियां कारणं पयोधरविहारणं सरलदेहिनां तारणम्। अनङ्गकपरासनं नमत मक्षु तीर्थेश्वरं अनङ्गकपरासनं विधृतयोगनित्यस्मृतम् ।। इन पाँच छंदों द्वारा कुसुमांजलि दें। तत्पश्चात् निम्न छंद बोलें ____ “त्वय्यज्ञाते स्तुतिपदमिहो किं त्वयि ज्ञातरूपे स्तुत्युत्कण्ठा न तदुभयथा त्वत्स्तुति थ योग्या। तस्मात्सिद्ध्युव्रजनविधिना किंचिदाख्यातिभाजो लोका भक्तिप्रगुणहृदया नापराधास्पदं स्युः।।" यह छंद पढ़कर अधिकृतजिनस्तोत्र पढ़ें। पुनः शक्रस्तव का पाठ करें तथा “ऊर्ध्वायो" छंदपूर्वक धूप-उत्क्षेपण करें। पुनः हाथ में कुसुमांजलि लेकर निम्न श्लोक बोलें ___ “कुलालतां च पर्याप्तं निर्माणे शुभकर्मणाम्। कुलालतां च पर्याप्तं वन्दे तीर्थपतिं सदा।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy