SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 123 प्रतिष्ठाविधि एवं शान्तिक पौष्टिककर्म विधान यत्तबिम्बे रक्षणकर्म व्यवसेयं तत्र प्रायः श्लाघ्यतमः स्याद्व्यवहारः।।" इस छंद से बिम्ब के शरीर पर “हां ही हूं ह्रौं हूः रूपैः पंचशून्यैः" - पाँच अंगो की रक्षा करें। पुनः शक्रस्तव का पाठ करें। तथा “ऊर्ध्वायो“ छंदपूर्वक धूप-उत्क्षेपण करें। पुनः हाथ में कुसुमांजलि लेकर चन्द्रानन छंद के राग में निम्न छंद बोलें - “बद्धनीतासुगं बद्धनीतासुगं सानुकम्पाकरं सानुकम्पाकरम् । मुक्तसंघाश्रयं मुक्तसंघाश्रयं प्रीतिनिर्यातनं प्रीतिनिर्यातनम् ।। सर्वदा दक्षणं पारमार्थे रतं सर्वदा दक्षणं पारमार्थेरतम् । निर्जराराधनं संवराभासनं संवराभासनं निर्जराराधनम् ।। __ तैजसं संगतं संगतं तैजसं दैवतं बन्धुरं बन्धुरं दैवतम्। सत्तम चागमाच्चागमात्सत्तमं साहसे कारणं कारणं साहसे।।। विश्वसाधारणं-विश्वसाधारणं वीतसंवाहनं वीतसंवाहनम् । मुक्तिचंद्रार्जनं मुक्तिचंद्रार्जनं सारसंवाहनं सारसंवाहनं ।। कामलाभासहं पापरक्षाकरं पापरक्षाकरं कामलाभासहम् । बाणवीवर्धनं पूरकार्याधारं पूरकार्याधारं बाणवीवर्धनम्।।" इन छंदों द्वारा कुसुमांजलि दें। तत्पश्चात् निम्न छंद बोलें - “संसार संसारसुतारणाय संतानसंतानकतारणाय। देवाय देवायतितारणाय नामोस्तु नामोस्तुतितारणाय ।।" इस छंद द्वारा बिम्ब को बधाएं। पुनः शक्रस्तव का पाठ करें। तथा “ऊर्ध्वायो" छंदपूर्वक धूप-उत्क्षेपण करें। पुनः हाथ में कुसुमांजलि लेकर प्रमाणिका छंद के राग में निम्न छंद बोलें - “सदातनुं दयाकरं दयाकरं सदातनुं। विभावरं विसंगरं विसंगरं विभावरम् ।। निरंजनं निरंजनं कुपोषणं कुपोषणं। सुराजितं सुराजितं धराधरं धराधरम् ।। जनं विधाय रंजनं कुलं वितन्य संकुलं । भवं विजित्य सद्भवं जयं प्रतोष्य वै जयम् ।। घनं शिवं शिवं घनं चिरन्तनं तनं चिरं। कलावृतं वृतं कला भुवः समं समं भुवः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy