SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 122 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान “विश्वेशः क्षितिलसमानमानमानः प्रोद्याती मरुदुपहारहारहारः। संत्यक्तप्रवरवितानतानतानः सामस्त्याद्विगतविगानगानगानः ।। विस्फूर्जन्मथितविलासलासलासः संक्षेपक्षपितविकारकारकारः । सेवार्थव्रजितविकालकालकालश्चारित्रक्षरितनिदानदानदानः ।। . पूजायां प्रभवदपुण्यपुण्यपुण्यस्तीर्थार्थ विलसदगण्यगण्यगण्यः । सद्धयानैः स्फुरदवलोकलोकलोको दीक्षायां हतभवजालजालजालः।। स्मृत्यैव क्षतकरवीरवीरवीरः पादान्तप्रतिनतराजराजराजः। सद्विद्यायाजितशतपत्रपत्रपत्रः पार्श्वस्थप्रवरविमानमानमानः।। नेत्रश्रीजितजलवाहवाहवाहो योगित्वामृतघनशीतशीतशीतः। वैराग्यादधृतसुवालवालवालो नामार्थोत्थितमुदधीरधीरधीरः।। इन छंदों द्वारा कुसुमांजलि दें। तत्पश्चात् निम्न छंद बोलें - "क्षणनताडनमर्दनलक्षणं किमपि कष्टमवाप्य तितिक्षितम् । त्रिभुवनस्तुतियोग्ययदक्षतैस्तव तनुष्व जने फलितं हि तत् ।।" इस छंद से बिम्ब पर अक्षत चढ़ाएं। पुनः शक्रस्तव का पाठ . करें तथा “ऊर्ध्वायो" छंदपूर्वक धूप-उत्क्षेपण करें। पुनः हाथ में कुसुमांजलि लेकर मत्तमयूर छंद के राग में निम्न छंद बोलें - __ "तारंतारङ्गमलनैः स्यादवतारंसारं सारङ्गेक्षणनार्यक्षतसारम् । कामं कामं घातितवन्तं कृतकामं वामं वामं द्रुतमुज्झितगतवामम् ।। देहं देहं त्यक्त्वा नम्रोरुविदेहं भावं भावं मुक्त्वा वेगं द्रुतभावम् । नारं नारं शुद्धभवन्तं भुवनारं मारं मारं विश्वजयं तं सुकुमारम् ।। देवं देवं पादतलालन्नरदेवं नार्थनाथं चान्तिकदीप्यच्छुरनाथम् । पाकं पाकं संयमयन्तं कृतपाकं वृद्धं वृद्धं कुड्मलयन्तं सुरवृद्धम् ।। कारं कारंभाविरसानामुपकारं काम्यं काम्यंभाविरसानामतिकाम्यम्। जीवं जीवंभाविरसानामुपजीवं वन्देवन्दे भाविरसानामभिवन्दे ।। सर्वैः कार्यैः संकुलरत्नं कुलरत्नं शुद्धस्फूर्त्या भाविवितानं विवितानम्। वन्दे जातत्राससमाधिं ससमाधि तीर्थाधीशं संगतसंग गतसंङ्गम् ।।" इन छंदों द्वारा कुसुमांजलि दें। तत्पश्चात् निम्न छंद बोलें - ___“स्वामिन् जायेताखिललोकोऽभयरक्षो नामोच्चारातीर्थकराणामनघानाम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy