SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 120 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान इन छंदों द्वारा कुसुमांजलि चढ़ाएं तथा निम्न छंद बोलें - "रम्यैरनन्तगुणषड्रसशोभमानै सद्वर्णवर्णिततमैरमृतोपमेयैः । स्वांगैरवाद्यफलविस्तरणैर्जिना;मर्चामि वर्चसि परैः कृत्यनित्यचर्चः ।। इस छंद द्वारा बिम्ब के समक्ष फल चढ़ाएं। तत्पश्चात् शक्रस्तव का पाठ बोलें एवं “ऊर्ध्वायो" छंदपूर्वक धूप-उत्क्षेपण करें। पुनः हाथ में कुसुमांजलि लेकर संधिवर्षिणी छंद के राग में निम्न छंद बोलें - ___"करवालपातरहितां जयश्रियं करवालपातरहितां जयश्रियम् । विनयन्त्रयापदसुचारिसंयमो विनययन्त्रयापदसुचारिसंयमः।। इनमन्धतामसहरं सदासुखं प्रणमामि कामितफलप्रदायकम्। इनमन्धतामसहरं सदा सुखं विजये च तेजसि परिष्ठितं चिरम् ।। निजभावचौरदमनं दयानिधिं दमनं च सर्वमुनिमण्डलीवृतम् । मुनिमंजसा भवलसप्तयोनिधौ निलसक्तवीर्यसहितं नमामि तम्।। बहुलक्षणौघकमनीयविग्रहः क्षणमात्रभिन्नकमनीयविग्रहः । कमनीयविग्रहपदावतारणो भवभुक्तमुक्तकुपदावतारणः ।। सुरनाथमानहरसंपदंचितः क्षतराजमानहरहासकीर्तिभाक् । विगतोपमानहरणोद्धृताशयो विगताभिमानहरवध्यशातनः ।।" इन छंदों द्वारा कुसुमांजलि चढ़ाएं तथा निम्न छंद बोलें - "धाराधाराभिमुक्तोद्रसबलसबलेक्षोदकाम्यादकाम्या भिक्षाभिक्षाविचारस्वजनितजनितप्रतिमानोऽतिमानः। प्राणप्राणप्रमोदप्रणयननयनंधातहंधातहन्ता श्रीदः श्रीदप्रणोदी स्वभवनभवनः काकतुण्डाकतुण्डा।।" इस छंद द्वारा अगरू प्रक्षिप्त करें। तत्पश्चात् शक्रस्तव का पाठ बोलें एवं “ऊर्ध्वायो' छंदपूर्वक धूप-उत्क्षेपण करें। पुनः हाथ में कुसुमांजलि लेकर जगतीजाती छंद के राग में निम्न छंद बोलें - "ज्ञानकेलिकलितं गुणनिलयं विश्वसारचरितं गुणनिलयम्। कामदाहदहनं परममृतं स्वर्गमोक्षसुखदं परममृतम् ।। स्वावबोधरचनापरमहितं विश्वजन्तुनिकरे परमहितम् । रागसङ्गिमनसां परमहितं दुष्टचित्तसुमुचां परमहितम् ।। । भव्यभावजनतापविहननं भव्यभावजनतापविहननम् । जीवजीवभवसारविनयनं जीवजीवभवसारविनयनम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy