________________
आचारदिनकर (खण्ड-३) 119 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान
___ इस छंद द्वारा बिम्ब का प्रमार्जन करे। तत्पश्चात् शक्रस्तव का पाठ बोलें एवं “ऊर्ध्वाधो“ छंदपूर्वक धूपोत्क्षेपण करे। पुनः हाथ में कुसुमांजलि लेकर रथोद्धता छंद के राग में निम्न छंद बोलें -
___ “संवरः प्रतिनियुक्तसंवरो विग्रहः प्रकमनीयविग्रहः। संयतः सकलुषैरसंयतः पड्कहृद्दिशतु शान्तिपङ्कहृतः।।
___ जम्भजित्प्रणतसूरजम्भजित्संगतः शिवपदं सुसंगतः। जीवनः सपदि सर्वजीवनो निर्वृत्तिविकदत्तनिर्वृत्तिः ।।
निर्जरप्रतिनुतश्च निर्जरः पावनः श्रितमहात्रपावनः। नायको जितदयाविनायको हंसगः सविनयोरुहंसगः ।।
धारितप्रवरसत्कृपाशयः पाशयष्टिधरदेवसंस्तुतः। संस्तुतो दमवतां सनातनो नातनः कुगतिमङ्गभृन्मृधा ।।
लोभकारिपरिमुक्तभूषणो भूषणो विगतसर्वपातकः। पातकः कुमनसां महाबलो हावलोपकरणो जिनः श्रिये।।"
इन छंदों द्वारा कुसुमांजलि दे तथा निम्न छंद बोलें - ___ “कार्य कारणमीश सर्वभुवने युक्तं दरीदृश्यते त्वत्पूजाविषये द्वयं तदपि न प्राप्नोति योगं क्वचित्। यस्मात्पुष्पममीभिरर्चकजनैस्त्वन्मस्तके स्थाप्यते तेषामेव पुनर्भवी शिवपदेस्फीतं फलं प्राप्नुयात् ।।
इस छंद द्वारा बिम्ब के सिर पर पुष्प चढ़ाएं। तत्पश्चात् शक्रस्तव का पाठ बोलें एवं “ऊर्ध्वायो" छंदपूर्वक धूप-उत्क्षेपण करें। पुनः हाथ में कुसुमांजलि लेकर उपजाति छंद राग में निम्न छंद बोलें
“महामनोजन्मिनिषेव्यमाणो नन्याययुक्तोत्थित एव मत्र्यैः । महामनोजन्मनिकृन्तनश्च नन्याययुग्रक्षिततीर्थनाथः ।।
__कामानुयाता निधनं विमुंचन्प्रियानुलापावरणं विहाय। गतो विशेषान्निधनं पदं यः स दुष्टकर्मावरणं भिनत्तु।।
मृदुत्वसंत्यक्तमहाभिमानो भक्तिप्रणम्रोरुसहस्त्रनेत्रः। अम्भोजसंलक्ष्यतमाभिमानः कृतार्थतात्मस्मृतिघस्रनेत्रः ।।
समस्तसंभावनया वियुक्तप्रतापसंभावनयाभिनन्दन्। अलालसंभावनयानकाक्षी वरिष्ठसंभावनया न काङ्क्षी ।।
समस्तविज्ञानगुणावगन्ता गुणावगन्ता परमाभि रामः। रामाभिरामः कुशलाविसर्पः शिलाऽवसर्पो जयताज्जिनेन्द्रः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org