SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 102 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान आनन्दभैरवाद्यष्टभैरवपरिवृताय चतुःषष्टियोगिनीमध्यगताय श्रीक्षेत्रपालाय सायुधः सवाहनः ..... शेष पूर्ववत् ।' ___ फिर निम्न मंत्रपूर्वक नवग्रह एवं क्षेत्रपाल की सामूहिक पूजा करें - . “ॐ नमः श्रीआदित्यादिग्रहेभ्यः कालप्रकाशकेभ्यः शुभाशुभकर्मफलदेभ्यः नमः कालमेघादिक्षेत्रपालेभ्यः ग्रहाः क्षेत्रपालाः सायुधाः सवाहनाः सपरिच्छदाः इह नंद्यावर्तपूजने आगच्छन्तु-आगच्छन्तु ......... (शेष सामूहिक पूजा पूर्ववत्)।" यह नंद्यावर्त्त-मण्डल के दस वलयों का पूजा क्रम है। अब चतुष्कोण वर्ग के मध्य में स्थित देवों की अलग-अलग पूजा करें, जैसे दसों दिशाओं के देवों का आह्वान, संनिधान एवं पूजन क्रमशः निम्न मंत्र से करें - आग्नेयकोण के देवों के पूजन के लिए - “आग्नेये असुरनागसुपर्णविद्युदग्निद्वीपोदधिदिक्पवनस्तनितरूपा दशविधा भुवनपतयो निज-निज वर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहनाः सपरिच्छदाः प्रभूतभक्तय इह नन्द्यावर्तपूजने आगच्छन्तु-आगच्छन्तु इदमयं पाद्यं बलिं चरुं गृह्णन्तु संनिहिता भवन्तु-भवन्तु स्वाहा, जलं गृह्णन्तु-गृह्णन्तु, गन्धं गृह्णन्तु-गृह्णन्तु, पुष्पं गृह्णन्तु-गृह्णन्तु, अक्षतान् गृह्णन्तु-गृह्णन्तु, फलानि गृह्णन्तु-गृह्णन्तु, मुद्रां गृह्णन्तु-गृह्णन्तु, धूप गृह्णन्तु-गृह्णन्तु, दीपं गृह्णन्तु-गृह्णन्तु, नैवेद्यं सर्वोपचारान् गृह्णन्तु-गृह्णन्तु, शान्तिं कुर्वन्तु-कुर्वन्तु, तुष्टिं कुर्वन्तु-कुर्वन्तु, पुष्टिं कुर्वन्तु-कुर्वन्तु, ऋद्धिं कुर्वन्तु-कुर्वन्तु, वृद्धिं कुर्वन्तु-कुर्वन्तु, सर्वसमीहितानि यच्छन्तु स्वाहा।' नैर्ऋतकोण के देवों के पूजन के लिए - "नैर्ऋते पिशाचभूतयक्षराक्षसकिंनरकिंपुरुषमहोरगगन्धर्वअणपनिपणपनिऋषिपातिभूतपातिक्रन्दिमहाक्रन्दिकूष्मांडपतगरूपा व्यन्तरा निज-निज वर्णवस्त्रवाहनध्वजधराः सकलत्राः सायुधाः सवाहनाः सपरिच्छदाः प्रभूतभक्तय इह नन्द्यावर्तपूजने आगच्छन्तु-आगच्छन्तु इदमयं पाद्यं बलिं चरुं गृह्णन्तु संनिहिता भवन्तु-भवन्तु स्वाहा, जलं गृह्णन्तु-गृह्णन्तु, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy