SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 103 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान गन्धं गृह्णन्तु-गृह्णन्तु, पुष्पं गृह्णन्तु-गृह्णन्तु, अक्षतान् गृह्णन्तु-गृह्णन्तु, फलानि गृह्णन्तु-गृह्णन्तु, मुद्रां गृह्णन्तु-गृह्णन्तु, धूपं गृह्णन्तु-गृह्णन्तु, दीपं गृह्णन्तु-गृह्णन्तु, नैवेद्यं गृह्णन्तु-गृह्णन्तु, सर्वोपचारान् गृह्णन्तु-गृह्णन्तु, शान्तिं कुर्वन्तु-कुर्वन्तु, तुष्टिं कुर्वन्तु-कुर्वन्तु, पुष्टिं कुर्वन्तु-कुर्वन्तु, ऋद्धिं कुर्वन्तु-कुर्वन्तु, वृद्धिं कुर्वन्तु-कुर्वन्तु, सर्वसमीहितानि यच्छन्तु स्वाहा।" वायव्यकोण के देवों के पूजन के लिए - "वायव्ये चन्द्रसूर्यग्रहनक्षत्रतारकरूपा ज्योतिष्कादयो निज-निज वर्णवस्त्रवाहनध्वजधराः शेष पूर्ववत् ।' ईशानकोण के देवों के पूजन के लिए - “ईशाने सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्त्रारानतप्राणतआरणाच्युतकल्पभवाः सुदर्शनसुप्रभमनोरमसर्वभद्रसुविशालसुमनसः सौमनसप्रियंकरादित्यग्रैवेयकभवा विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धिपंचानुत्तरभवा वैमानिकाः निज-निज वर्णवस्त्र वाहनध्वजधराः...... शेष पूर्ववत्। पूर्वदिशा के कोण के देवों के पूजन के लिए - “पूर्वस्यां सर्वे दशविधा जृम्भका निज-निज वर्णवस्त्रवाहनध्वजधराः..... शेष पूर्ववत्।" दक्षिणदिशा के कोण के देवों के पूजन के लिए - "दक्षिणस्यां रुचकवासिन्यः षट्पंचाशद्दिक्कुमार्यः निज-निज वर्णवस्त्रवाहनध्वजधराः..... शेष पूर्ववत् । पश्चिमदिशा के कोण के देवों के पूजन के लिए - “पश्चिमायां चतुःषष्टियोगिन्यः निज-निज वर्णवस्त्रवाहनध्वजधराः..... शेष पूर्ववत्।। उत्तरदिशा के कोण के देवों के पूजन के लिए - "उत्तरस्यां सर्वे वीरभूतपिशाचयक्षराक्षसवनदैवतजलदैवतस्थलदैवताकाशदैवतप्रभृतयो निज-निज वर्णवस्त्रवाहनध्वजधराः...... शेष पूर्ववत्।" ततश्च पातालभूलोकस्वर्गलोकवासिनोष्टनवत्युत्तरशतभेदा देवा निज-निज वर्णवस्त्रवाहनध्वजधराः..... शेषं पूर्ववत्।' पूपा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy