SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 101 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान कादम्बिनीकलितकान्तिरनन्तलक्ष्मी सूर्यात्मजो वितनुताद्विनयोपगूढः ।।" मंत्र - “ॐ शः नमः शनैश्चराय पश्चिमदिगधीशाय नीलदेहाय नीलांबराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चर सायुधः सवाहनः .... शेष पूर्ववत्। राहूग्रह की पूजा के लिए - छंद - “सिंहिकासुतसुधाकरसूर्योन्मादसादनविषादविद्यातिन्। उद्यतं झटिति शत्रुसमूहं श्राद्धदेव भुवनानि नयस्व ।।" मंत्र - “ऊँ क्षः नमः श्रीराहवे नैर्ऋतदिगधीशाय कज्जलश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सायुधः सवाहनः ..... शेष पूर्ववत्।" केतुग्रह की पूजा के लिए - छंद - "सुखोत्पातहेतो विपद्वार्धिसेतो निषद्यासमेतोत्तरीयार्धकेतो। अभद्रानुपेतोपमाछायुकेतो जयाशंसनाहर्निशं तार्क्ष्यकेतो।।" मंत्र - “ॐ नमः श्रीकेतवे राजुप्रतिच्छन्दाय श्यामागाय श्यामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतो सायुधः सवाहनः ..... शेष पूर्ववत्।" क्षेत्रपाल की पूजा के लिए - छंद - "समरडमरसंगमोद्दामराडम्बराडम्बलंबोल सविंशतिप्रौढ़बाहूपमाप्राप्तसाधिपालंकृतिः। निशितकठिनखड्गखड्गाङ्गजाकुन्तविस्फोटकोदण्डकाण्डाछलीयष्टिशूलोरुचक्रक्रमभ्राजिहस्तावलिः। अतिघनजनजीवनपूर्ण विस्तीर्णसद्वर्णदेहधुताविधुदुद्भूतिभाग भोगिहारोरुरत्नच्छटासंगतिः। मनुजदनुजकीकसोत्पन्नकेयूरताडङ्करम्योर्मिकास्फारशीर्षण्यसिंहासनोल्लासभास्वत्तमः क्षेत्रपः।।" मंत्र - “ऊँ क्षां क्षीं दूं क्षौं क्षः नमः श्रीक्षेत्रपालाय कृष्णगौरकांचनधूसरकपिलवर्णाय कालमेघमेघनादगिरिविदारणआल्हादनप्रह्लादनखंजकभीमगोमुखभूषणदुरितविदारणदुरितारिप्रियंकरप्रेतनाथप्रभृतिप्रसिद्धाभिधानाय विंशतिभुजदण्डाय बर्बरकेशाय जटाजूटमण्डिताय वासुकीकृतजिनोपवीताय तक्षककृतमेखलाय शेषकृतहाराय नानायुधहस्ताय सिंहचर्मावरणाय प्रेतासनाय कुक्कुरवाहनाय त्रिलोचनाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy