SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 100 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान मंत्र - ॐ हं हं हं सः नमः श्रीमंगलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गल सायुधः सवाहनः ..... शेष पूर्ववत्।' बुधग्रह की पूजा के लिए - छंद - "प्रियगुप्रख्याङ्गो गलदमलपीयूषनिकषस्फुरद्वाणीत्राणीकृतसकलशास्त्रोपचयधीः। समस्तप्राप्तीनामनुपमविधानं शशिसुतः प्रभूतारातीनामुपनयतु भग स भगवान् ।।" मंत्र - “ॐ ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सायुधः सवाहनः ..... शेष पूर्ववत्।" बृहस्पतिग्रह की पूजा के लिए - छंद - "शास्त्रप्रस्तारसारप्रततमतिवितानाभिमानातिमानप्रागल्भ्यः शम्भुजम्भक्षयकरदिनकृद्विष्णुभिः पूज्यमानः । निःशेषास्वप्नजातिव्यतिकरपरमाधीतिहेतुर्ब्रहत्याः कान्तः कान्तादिवृद्धिं भवभयहरणः सर्वसङ्घस्य कुर्यात् ।। मंत्र - "ऊँ जीव-जीव नमः श्रीगुरवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय कांचनवर्णाय पीतवस्त्राय पुस्तकहस्ताय श्रीहंसवाहनाय श्रीगुरो सायुधः सवाहनः ..... शेष पूर्ववत् । शुक्रग्रह की पूजा के लिए - छंद - “दयितसंव्रतदानपराजितः प्रवरदेहि शरण्य हिरण्यदः । दनुजपूज्यजयोशन सर्वदा दयितसंवृतदानपराजितः।।" मंत्र - “ॐ सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोज्ज्वलाय श्वेतवस्त्राय कुम्भहस्ताय तुरगवाहनाय श्रीशुक्र सायुधः सवाहनः ..... शेष पूर्ववत्। __ शनिग्रह की पूजा के लिए - छंद - “माभूद्विपत्समुदयः खलु देहभाजां द्रागित्युदीरितलघिष्ठगतिर्नितान्तम्। दनुजपूण्यपार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy