SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 99 प्रतिष्ठाविधि एवं शान्तिक- पौष्टिककर्म विधान तत्पश्चात् क्रमशः नवग्रह एवं क्षेत्रपाल का निम्न छंद एवं मंत्रपूर्वक आह्वान, संनिधान एवं द्रव्यपूजन करें सूर्यग्रह की पूजा के लिए छंद “विकसितकमलावलीविनिर्यत्यपरिमललालितपूतपादवृन्दः । दशशतकिरणः करोतु नित्यं भुवनगुरोः परमार्चने शुभौघूम ।। " मंत्र "ॐ घृणि घृणि नमः श्रीसूर्याय सहस्त्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्वलाय रक्तवस्त्राय कर्मलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्य सायुधः सवाहनः सपरिच्छदः इह नन्द्यावर्तपूजने आगच्छ-आगच्छ इदमर्घ्यं पाद्यं बलिं चरुं गृहाण - गृहाण संनिहितो भव-भव स्वाहा, जलं गृहाण - गृहाण, गन्धं गृहाण- गृहाण, पुष्पं गृहाण- गृहाण, अक्षतान् गृहाण - गृहाण, फलानि गृहाण-गृहाण, मुद्रां गृहाण- गृहाण, धूपं गृहाण- गृहाण, दीपं गृहाण-गृहाण, नैवेद्यं गृहाण - गृहाण, सर्वोपचारान् गृहाण-गृहाण, शान्तिं कुरू कुरू, तुष्टिं कुरू कुरू, पुष्टिं कुरू कुरू, ऋद्धिं कुरू कुरू, वृद्धिं कुरू कुरू, सर्वसमीहितानि देहि देहि स्वाहा । " चन्द्रग्रह की पूजा के लिए छंद ध्वान्तकान्ताकुलकलितमहामानदत्तापमानः । - छंद क्रतुभोजिमान्यः । “प्रोद्यत्पीयूषपूरप्रसृमरजगतीपोषनिर्दोषकृत्यव्यावृत्तो न्द्रावदातं गुणनिवहमभिव्यातनोत्वात्मभाजाम्।।“ मंत्र “ॐ चं चं चं नमश्चन्द्राय शम्भुशेखराय षोडशकलापरिपूर्णाय तारागणाधीशाय वायव्यदिगधीशाय अमृताय अमृतमयाय सर्वजगत्पोषणाय श्वेतवस्त्राय श्वेतदशवाजिवाहनांय सुधाकुम्भहस्ताय श्रीचन्द्र सायुधः सवाहनः शेष पूर्ववत् ।" मंगलग्रह की पूजा के लिए "ऋणाभिहन्ता Jain Education International - उन्माद्यत्कण्टकालीदलकलितसरोजालिनिद्राविनिद्रश्चन्द्रश्च ..... - सुकृताधिगन्ता सदैववक्रः प्रमाथकृद्विघ्नसमुच्चयानां श्रीमङ्गलो मंगलमातनोतु । ।" For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy