SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 98 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान छंद - "उद्यत्पुस्तकसस्तहस्तनिवहः संन्यस्तपापोद्भवः शुद्धध्यानविधूतकर्मविमलो लालित्यलीलानिधिः । वेदोच्चारविशारिचारुवदनोन्माद: सदा सौम्यदृग् ब्रह्मा ब्रह्मणि निष्ठितं वितनुताद्रव्यं समस्तं जनम् ।। मंत्र - "ऊँ नमो ब्रह्मणे ऊर्ध्वलोकाधीश्वराय सर्वसुरप्रतिपन्नपितामहाय स्थविराय नाभिसंभवाय कांचनवर्णाय चतुर्मुखाय श्वेतवस्त्राय हंसवाहनाय कमलसंस्थाय पुस्तककमलहस्ताय श्रीब्रह्मन् सायुधः सवाहनः ..... शेष पूर्ववत्।" ईशान की पूजा के लिए - छंद - "क्षुभ्यत्क्षीराब्धिगर्भाम्बुनिवहसततक्षालिताम्भोजवर्णः स्वं सिद्धर्द्धिप्रगल्भीकरणविरचितात्यन्तसम्पातिनृत्यः। तार्तीयाक्षिप्रतिष्ठस्फुटदहनवनज्वालया लालिताङ्गः शम्भुः शं भासमानं रचयतु भविनां क्षीणमिथ्यात्वमोहः ।।" मंत्र - “ॐ नमः श्रीईशानाय ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठिताय श्वेतवर्णाय गजाजिनवृताय वृषभवाहनाय पिनाकशूलधराय श्रीईशान सायुधः सवाहनः ..... शेष पूर्ववत् । इसके बाद निम्न मंत्रपूर्वक सर्व दिक्पालों की सामूहिक पूजा करें - “ऊँ नमः सर्वेभ्यो दिक्पालेभ्यः शुद्धसम्यग्दृष्टिभ्यः सर्वजिनपूजितेभ्यः सर्वेपि दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः इह नंद्यावर्तपूजने आगच्छन्तु-आगच्छन्तु इदमयं पाद्यं बलिं चरुं ..... (शेष सामूहिक पूजा पूर्ववत्)।" ___ अब दसवें वलय में स्थित नवग्रह एवं क्षेत्रपाल को निम्न छंदपूर्वक पुष्पांजलि अर्पित करें - ___ “सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्मपूर्वोपनीतफलदानकरा जनानाम्। पूजोपचारनिकरं स्वकरेषु लात्वा सन्त्वागताः सपदि तीर्थकरार्चनेऽत्र ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy