SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 97 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान मंत्र - ॐ हसकलही नमः ह्रीं श्रीं निर्ऋतये नैर्ऋतदिगधीशाय धूम्रवर्णाय व्याघ्रचर्मवृताय मुद्गरहस्ताय प्रेतवाहनाय श्रीनिर्ऋते सायुधः सवाहनः ..... शेष पूर्ववत् । वरुण की पूजा के लिए - छंद - "कल्लोलोल्बणलोललालितचलत्पालम्बमुक्तावलीलीलालम्भिततारकाढ्यगगनः सानन्दसन्मानसः । स्फूर्जन्मागधसुस्थितादिविबुधैः संसेव्यपादद्वयो बुद्धिं श्रीवरुणो ददातु विशदां नीतिप्रतानाद्भुतः ।। मंत्र - “ॐ वं नमः श्रीवरुणाय पश्चिमदिगधीशाय समुद्रवासाय मेघवर्णाय पीताम्बराय पाशहस्ताय मत्स्यवाहनाय श्रीवरुण सायुधः सवाहनः ..... शेष पूर्ववत्।" वायु की पूजा के लिए - छंद - "ध्वस्तध्वान्तध्वजपटलटल्लंपटाटंकशंकः पङ्कव्रातश्लथनमथनः पार्श्वसंस्थायिदेवः। अर्हत्सेवाविदलितसमस्ताघसंघो बाह्यान्तस्थप्रचुररजसां नाशनं श्रीनभस्वान् ।।" मंत्र - “ॐ यं नमः श्रीवायवे वायव्यदिगधीशाय धूसराङ्गाय रक्ताम्बराय हरिणवाहनाय ध्वजप्रहरणाय श्रीवायो सायुधः सवाहनः शेष पूर्ववत् । धनद की पूजा के लिए - छंद - "दिननाथलक्षसमदीप्तिदीपिताखिलदिग्विभागमणिरम्यपाणियुक्। सदगण्यपुण्यजनसेवितक्रमो धनदो दधातु जिनपूजने धियम्।।" मंत्र - श्री यं-यं-यं नमः श्रीधनदाय उत्तरदिगधीशाय सर्वयक्षेश्वराय कैलासस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशाध्यक्षाय कनकाङ्गाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनद सायुधः सवाहनः ..... शेष पूर्ववत्।। ब्रह्मन् की पूजा के लिए - विदध्यात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy