SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 92 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान छंद - "श्यामा तुरंगासना चतुर्दोः करयोदक्षिणयोर्वरं च शक्तिम्। दधती किल वामयोः प्रसून सुगदा सा प्रवरावताच्च चण्डा ।।" मंत्र - "ॐ नमः श्रीचण्डायै श्रीवासुपूज्यजिनशासनदेव्यै श्रीचण्डे सायुधा सवाहना ..... शेष पूर्ववत् ।' विदिता यक्षिणी की पूजा के लिए - छंद - "विजयाम्बुजगा च वेदबाहुः कनकाभा किल दक्षिणद्विपाण्योः। शरपाशधरा च वामपाण्योर्विदिता नागधनुर्धराऽवताद्वः ।।" मंत्र - “ॐ नमः श्रीविदितायै श्रीविमलजिनशासनदेव्यै श्रीविदिते सायुधा सवाहना ..... शेष पूर्ववत् ।' अंकुशा यक्षिणी की पूजा के लिए - छंद - “पद्मासनोज्ज्वलतनुश्चतुराढ्यबाहुः पाशासिलक्षितसुदक्षिणहस्तयुग्मा। वामे च हस्तयुगलेऽङ्कुशखेटकाभ्यां रम्याङ्कुशा दलयतु प्रतिपक्षवृन्दम् ।। मंत्र - “ॐ नमः श्रीअकुशायै श्रीअनन्तजिनशासनदेव्यै श्रीअकुशे सायुधा सवाहना ..... शेष पूर्ववत् ।' कन्दर्पा यक्षिणी की पूजा के लिए - छंद - "कन्दर्पा धृतपरपन्नगाभिधाना गौराभा झषगमना चतुर्भुजा च। सत्पद्माभययुतवामपाणियुग्मा कल्हाराङ्कुशभृतदक्षिणद्विपाणिः ।।" मंत्र - “ॐ नमः श्रीकन्दर्पायै श्रीधर्मजिनशासनदेव्यै श्रीकन्दर्प सायुधा सवाहना ..... शेष पूर्ववत् । निर्वाणी यक्षिणी की पूजा के लिए - छंद - “पद्मस्था कनकरुचिश्चतुर्भुजाभूत्कल्हारोत्पलकलिताऽपसव्यपाण्योः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy