SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मंत्र आचारदिनकर (खण्ड-३) 93 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान करकाम्बुजसव्यपाणियुग्मा निर्वाणा प्रदिशतु निर्वृतिं जनानाम् ।।" __- “ॐ नमः श्रीनिर्वाणायै श्रीशान्तिजिनशासनदेव्यै श्रीनिर्वाणे सायुधा सवाहना .....शेष पूर्ववत्।" बला यक्षिणी की पूजा के लिए - छंद - “शिखिगा सुचतुर्भुजाऽतिपीता फलपूरं दधती त्रिशूलयुक्तम्। करयोरपसव्ययोश्च सव्ये करयुग्मे तु भुशुंडिभृबलाऽव्यात्।। मंत्र - "ॐ नमः श्रीबलायै अच्युतायै श्रीकुन्थजिनशासनदेव्यै श्रीबले सायुधा सवाहना ...... शेष पूर्ववत्।" धारणी यक्षिणी की पूजा के लिए - छंद - "नीलाभाब्जपरिष्ठिता भुजचतुष्काढ्यापसव्ये करद्वन्द्वे कैरवमातुलिङ्गकलिता वामे च पाणिद्वये। पद्माक्षावलिधारिणी भगवती देवार्चिता धारिणी सङ्घस्याप्यखिलस्य दस्युनिवहं दूरीकरोतु क्षणात्।।" मंत्र - “ॐ नमः श्रीधारिण्यै श्रीअरजिनशासनदेव्यै श्रीधारिणि सायुधा सवाहना ...... शेष पूर्ववत् ।' ___ धरणप्रिया यक्षिणी की पूजा के लिए - छंद - “कृष्णा पद्मकृतासना शुभमयप्रोद्यच्चतुर्बाहुभृत् मुक्ताक्षावलिमद्भुतं च वरदं संपूर्णमुद्बिभ्रती। चंचद्दक्षिणपाणियुग्ममितरस्मिन्वामपाणिद्वये सच्छक्तिं फलपूरकं प्रियतमा नागाधिपास्यावतु।।" मंत्र - ऊँ नमः श्रीवैराट्यायै श्रीमल्लिजिनशासनदेव्यै श्रीवैरोट्ये सायुधा सवाहना .....शेष पूर्ववत्।" नरदत्ता यक्षिणी की पूजा के लिए - छंद - "भद्रासना कनकरुक्तनुरुच्चबाहुरक्षावलीवरददक्षिणपाणियुग्मा। सन्मातुलिङ्गयुतशूलितदन्यपाणिरच्छुप्तिका भगवती जयतान्नृदत्ता ।।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy