SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 87 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान मंत्र - “ॐ नमः श्रीयक्षेश्वराय श्रीअरनाथजिनशासनरक्षाकारकाय श्रीयक्षेश्वर सायुधः सवाहनः..... शेष पूर्ववत्।" कुबेरयक्ष की पूजा के लिए - छंद - “अष्टाक्षाष्टभुजश्चतुर्मुखधरो नीलो गजोद्यद्गतिः शूलं पशुमथाभयं च वरदं पाण्युच्चये दक्षिणे। वामे मुद्गरमक्षसूत्रममलं सद्बीजपूरं दधत् शक्तिं चापि कुबेरकूबरधृताभिख्यः सुरः पातु वः।।" मंत्र - “ॐ नमः श्रीकुबेराय श्रीमल्लिनाथजिनशासनरक्षाकारकाय श्रीकुबेरयक्ष सायुधः सवाहनः..... शेष पूर्ववत् । वरुणयक्ष की पूजा के लिए - छंद - “श्वेतो द्वादशलोचनोवृषगतिर्वेदाननः शुभ्ररुक् सज्जात्यष्टभुजोऽथ दक्षिणकरवाते गदां सायकान्। शक्तिं सत्फलपूरकं दधदथो वामे धनुः पङ्कजं परशुं बभ्रुमपाकरोतु वरुणः प्रत्यूहविस्फूर्जितम् ।। मंत्र - “ॐ नमः श्रीवरुणयक्षाय श्रीमुनिसुव्रतस्वामिजिनशासनरक्षाकारकाय श्रीवरुणयक्ष सायुधः सवाहनः..... शेष पूर्ववत् ।' भृकुटियक्ष की पूजा के लिए - छंद - “स्वर्णाभो वृषवाहनोष्टभुजभाग वेदाननो द्वादशाक्षो वामे करमण्डलेऽभयमथो शक्तिं ततो मुद्गरम्। बिभ्रद्वै फलपूरकं तदपरे वामे च बधं पविं परशुं मौक्तिकमालिकां भृकुटिराड्विस्फोटयेत्संकटम् ।। मंत्र - “ॐ नमः श्रीभृकुटियक्षाय श्रीनेमिस्वामिजिनशासनरक्षाकारकाय श्रीभृकुटियक्ष सायुधः सवाहनः..... शेष पूर्ववत् ।' गोमेधयक्ष की पूजा के लिए - छंद - ‘षड्बाहूबम्बकभाक् शितिस्त्रिवदनो बाह्यं नरं धारयन् परशूद्यत्फलपूरचक्रकलितो हस्तोत्करे दक्षिणे। वामे पिङ्गलशूलशक्तिललितो गोमेधनामा सुरः सङ्घस्यापि हि सप्तभीतिहरणो भूयात्प्रकृष्टो हितः ।।" मंत्र - “ॐ नमः श्रीगोमेधयक्षाय श्रीनेमिनाथजिनशासनरक्षाकारकाय श्रीगोमेधयक्ष सायुधः सवाहनः..... शेष पूर्ववत् ।' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy