SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ मंत्र आचारदिनकर (खण्ड-३) 88 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान पार्श्वयक्ष की पूजा के लिए - छंद - “खर्वः शीर्षफणः शितिः कमठगो दन्त्याननः पार्श्वकः स्थामोद्भासिचतुर्भुजः सुगदया सन्मातुलिङ्गेन च। स्फूर्जद्दक्षिणहस्तकोऽहिनकुलभ्रांजिष्णु वामस्फुरत्पाणिर्यच्छतु विजकारि भविनां विच्छित्तिमुच्छेकयुक् ।। " मंत्र - “ॐ नमः श्रीपार्श्वयक्षाय श्रीपार्श्वनाथजिनशासनरक्षाकारकाय श्रीपार्श्वयक्ष सायुधः सवाहनः..... शेष पूर्ववत्।" ब्रह्मशान्तियक्ष की पूजा के लिए - छंद - "श्यामो महाहस्तिगतिर्द्विबाहुः सद्बीजपूराङ्कितवामपाणिः। द्विजिह्वशत्रूद्यदवामहस्तो मातङ्गयक्षो वितनोतु रक्षाम् ।। __ - “ऊँ नमः श्रीमातङ्गयक्षाय श्रीवर्द्धमानस्वामिजिनशासनरक्षाकारकाय श्रीमातङ्गयक्ष सायुधः सवाहनः..... शेष पूर्ववत् ।' इसके बाद निम्न मंत्रपूर्वक सर्वशासन यक्षों की सामूहिक पूजा करें - “ॐ नमः चतुर्विंशतिशासनयक्षेभ्यः चतुर्विशतिजिनशासनरक्षकेभ्यः सर्वे शासनयक्षा इह प्रतिष्ठामहोत्सवे आगच्छन्तु-आगच्छन्तु इदमयं पाद्यं बलिं चरुं गृह्णन्तु-गृह्णन्तु संनिहिता भवन्तु-भवन्तु स्वाहा, जलं गृह्णन्तु-गृह्णन्तु, गन्धं गृह्णन्तु-गृह्णन्तु, पुष्पं गृह्णन्तु-गृह्णन्तु, अक्षतान् गृह्णन्तु-गृह्णन्तु, फलानि गृह्णन्तु-गृह्णन्तु, मुद्रां गृह्णन्तु-गृह्णन्तु, धूपं गृह्णन्तु-गृह्णन्तु, दीपं गृह्णन्तु-गृह्णन्तु, नैवेद्यं गृह्णन्तु-गृह्णन्तु, सर्वोपचारान् गृह्णन्तु-गृह्णन्तु, शान्तिं कुर्वन्तु-कुर्वन्तु, तुष्टिं कुर्वन्तु-कुर्वन्तु, पुष्टिं कुर्वन्तु-कुर्वन्तु, ऋद्धिं कुर्वन्तु-कुर्वन्तु, वृद्धिं कुर्वन्तु-कुर्वन्तु सर्व समीहितानि यच्छन्तु-यच्छन्तु स्वाहा।" अब आठवें वलय में स्थित शासन यक्षिणियों को निम्न छंदपूर्वक पुष्पांजलि अर्पित करें - “यासां संस्मरणाद्भवन्ति सकलाः संपद्गणा देहिनां दिक्पूजाकरणैकशुद्ध मनसां स्युर्वाछिता लब्धयः। याः सर्वाश्रम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy