SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 86 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान मंत्र - “ॐ नमः श्रीपातालाय श्रीअनन्तस्वामिजिनशासनरक्षाकारकाय श्रीपातालयक्ष सायुधः सवाहनः..... शेष पूर्ववत् ।। किन्नरयक्ष की पूजा के लिए - छंद - "त्रयास्यः षण्नयनोरुणः कमठगः षड्बाहुयुक्तोभयं विस्पष्टं फलपूरकं गुरुगदां चावामहस्तावलौ। बिभ्रद्वामकरोच्चये च कमलं मुक्ताक्षमालां तथा बिभ्रत्किंनरनिर्जरो जनजरारोगादिकं कृन्ततु।। मंत्र ___ - “ॐ नमः श्रीकिंनरयक्षाय श्रीधर्मस्वामिजिनशासनरक्षाकारकाय श्रीकिंनरयक्ष सायुधः सवाहनः..... शेष पूर्ववत् । . गरुड़यक्ष की पूजा के लिए - छंद - "श्यामो वराहगमनश्च वराहवक्त्रश्चंचच्चतुर्भुजधरो गरुडश्च पाण्योः। सव्याक्षसूत्रनकुलोप्यथ दक्षिणे च पाणिद्वये धृत सरोरुहमातुलिङ्गः ।। मंत्र - “ॐ नमः श्रीगरुड़यक्षाय श्रीशान्तिनाथजिनशासनरक्षाकारकाय श्रीगरुड़यक्ष सायुधः सवाहनः..... शेष पूर्ववत्।" गन्धर्वयक्ष की पूजा के लिए - छंद - "श्यामश्चतुर्भुजधरः सितपत्रगामी बिभ्रच्च दक्षिणकरद्वितयेपि पाशम्। ___ विस्फूर्जितं च वरदं किल वामपाण्योर्गन्धर्वराट् परिधृताङ्कुशवीजपूरः ।। मंत्र - “ऊँ नमः श्रीगन्धर्वयक्षाय श्रीकुन्थनाथजिनशासनरक्षाकारकाय श्रीगन्धर्वयक्ष सायुधः सवाहनः..... शेष पूर्ववत् ।' यक्षराज की पूजा के लिए - छंद - “वसुशशिनयनः षडास्यः सदा कम्बुगामी धृतद्वादशोद्यद्भुजः श्यामलः तदनु च शरपाशसद्बीजपूराभयासिस्फुरन्मुद्गरान् दक्षिणे स्फारयन् करपरिचरणे पुनर्वामके बभ्रुशूलाकुशानक्षसूत्रं स्फरं कार्मुकं दधदवितथवाक् स यक्षेश्वराभिख्यया लक्षितः पातु सर्वत्र भक्तं जनम् ।।" (इच्छादण्डक) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy