SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 85 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान मंत्र - “ॐ नमः श्रीब्रह्मणे श्रीशीतलस्वामिजिनशासनरक्षाकारकाय श्रीब्रह्मन् सायुधः सवाहनः..... शेष पूर्ववत्।" यक्षराज की पूजा के लिए - छंद - "त्रयक्षो महोक्षगमनो धवलश्चतुर्दोर्वामेऽथ हस्तयुगले नकुलाक्षसूत्रे। संस्थापयंस्तदनु दक्षिणपाणियुग्मे सन्मातुलिङ्गकगदेऽवतु यक्षराजः।। मंत्र - "ऊँ नमः श्रीयक्षराज श्रीश्रेयांसस्वामिजिनशासनरक्षाकारकाय श्रीयक्षराज सायुधः सवाहनः..... शेष पूर्ववत् ।' कुमारयक्ष की पूजा के लिए - छंद - "श्वेतश्चतुर्भुजधरो गतिकृच्च हंसे कोदण्डपिङ्गलसुलक्षितवामहस्तः। सद्बीजपूरशरपूरितदक्षिणान्यहस्तद्वयः शिवमलंकुरुतात्कुमारः।।" मंत्र - “ॐ नमः श्रीकुमारयक्षाय श्रीवासुपूज्यस्वामिजिनशासनरक्षाकारकाय श्रीकुमारयक्ष सायुधः सवाहनः..... शेष पूर्ववत्।" षण्मुखयक्ष की पूजा के लिए - छंद - "शशधरकरदेहरुग् द्वादशाक्षस्तथा द्वादशोद्यद्भुजो बर्हिगामी परं षण्मुखः फलशरकरवालपाशाक्षमालां महाचक्रवस्तूनि पाण्युत्करे दक्षिणे धारयन् तदनु च ननु वामके चापचक्रस्फरान् पिङ्गलां चाभयं साकुशं सज्जनानन्दनो विरचयतु सुखं सदा षण्मुखः सर्वसंघस्य सर्वासु दिक्षु प्रतिस्फुरितोद्यद्यशाः ।।" (इच्छादण्डक) मंत्र - “ॐ नमः श्रीषण्मुखयक्षाय श्रीविमलस्वामिजिनशासनरक्षाकारकाय श्रीषण्मुखयक्ष सायुधः सवाहनः..... शेष पूर्ववत्।" पातालयक्ष की पूजा के लिए - छंद - “खट्वाङ्गस्त्रिमुखः षडम्बकधरो वादोर्गतिर्लोहितः पञ पाशमसिं च दक्षिणकरव्यूहे वहन्नंजसा। ___ मुक्ताक्षावलिखेटकोरगरिपू वामेषु हस्तेष्वपि श्रीविस्तारमलंकरोतु भविनां पातालनामा सुरः ।। Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy