SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड पुनातु ।। " मंत्र छंद "ॐ नमः श्रीकुसुमाय श्रीपद्मप्रभस्वामिजिनशासनरक्षाकारकाय श्रीकुसुम सायुधः सवाहनः..... शेष पूर्ववत् ।" मातंगयक्ष की पूजा के लिए "नीलो बिल्वाहिपाशयुतदक्षिणपाणियुग्मः । षतो निहन्तु ।।" मंत्र छंद करोतु । ।" मंत्र 84 प्रतिष्ठाविधि एवं शान्तिक- पौष्टिककर्म विधान बभ्रक्षसूत्रयुतवामकरद्वयश्च संघं जिनार्चनरतं कुसुमः -३) छंद “ऊँ नमः श्रीमातङ्गयक्षाय श्रीसुपार्श्वजिनशासनशेष पूर्ववत् ।" ..... रक्षाकारकाय श्रीमातङ्गयक्ष सायुधः सवाहनः .. विजययक्ष की पूजा के लिए “श्यामानिभो हंसगतिस्त्रिनेत्रो द्विबाहुधारी कर एव वामे । सन्मुद्गरं दक्षिण एव चक्रं वहन् जयं श्रीविजयः - - Jain Education International गजेन्द्रगमनश्च चतुर्भुजोपि वज्राङ्कुशप्रगुणितीकृतवामपाणिर्मातङ्गराड् जिनमतेर्द्वि “ॐ नमः श्रीविजययक्षाय श्रीचन्द्रप्रभस्वामिजिनशासनरक्षाकारकाय श्रीविजययक्ष सायुधः सवाहनः शेष पूर्ववत् ।" अजितयक्ष की पूजा के लिए छंद “कूर्मारूढ़ो धवलकरणो वेदबाहुश्च वामे हस्तद्वन्द्वे नकुलमतुलं रत्नमुत्तंसयंश्च । मुक्तामालां परिमलयुतं दक्षिणेबीजपूरं सम्यग्दृष्टिप्रसृमरधियां सोऽजितः सिद्धिदाता । । " मंत्र “ॐ नमः श्रीअजितयक्षाय श्रीसुविधिस्वामिजिनशासनरक्षाकारकाय श्रीअजितयक्ष सायुधः सवाहनः... शेष पूर्ववत् ।" ब्रह्माक्ष की पूजा के लिए - “वसुमितभुजयुक् चतुर्वक्त्रभाग् द्वादशाक्षो रुचा सरसिजविहितासनो मातुलिङ्गाभये पाशयुग्मुद्गरं दधदति गुणमेव हस्तोत्करे दक्षिणे चापि वामे गदां सृणिनकुलसरोद्रवाक्षावलीर्ब्रह्मनामा सुपर्वोत्तमः । । " (इच्छादण्डक) - For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy