SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 83 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान छंद - "द्विरदगमनकृच्छितिश्चाष्टबाहुश्चतुर्वक्त्राभाग्मुद्गरं वरदमपि च पाशमक्षावलिं दक्षिणे हस्तवृन्दे वहन्। __ अभयमविकलं तथा मातुलिङ्गं सृणिशक्तिमाभासयत् सततमतुलं वामहस्तेषु यक्षोत्तमोसौ महायक्षकः ।।" (इच्छादण्डक) मंत्र - “ॐ नमो महायक्षाय श्री अजितस्वामिजिनशासनरक्षाकारकाय श्रीमहायक्ष सायुधः सवाहनः...... शेष पूर्ववत्।" त्रिमुखयक्ष की पूजा के लिए - छंद - "त्रयास्यः श्यामो नवाक्षः शिखिगमनरतः षड्भुजो वामहस्तः प्रस्तारे मातुलिङ्गाक्षवलयभुजगान् दक्षिणे पाणिवृन्दे । बिभ्राणो दीर्घजिह्वद्विषदभयगदासादिताशेषदुष्टः कष्टं संघस्य हन्यात्रिमुखसुरवरः शुद्धसम्यक्त्वधारी ।। मंत्र - “ॐ नमः श्रीत्रिमुखयक्षाय श्रीसंभवस्वामिजिनशासनरक्षाकारकाय श्रीत्रिमुखयक्ष सायुधः सवाहनः..... शेष पूर्ववत्।" यक्षनायक की पूजा के लिए - छंद - "श्यामः सिन्धुरवाहनो युगभुजो हस्तद्वये दक्षिणे मुक्ताक्षावलिमुत्तमा परिणतं सन्मातुलिङ्गं वहन्। वामेऽप्यकुशमुत्तमं च नकुलं कल्याणमालाकरः श्रीयक्षेश्वर उज्ज्वलां जिनपतेर्दद्यान्मतिं शासने ।।" मंत्र - “ॐ नमः श्रीयक्षेश्वरयक्षाय श्रीअभिनन्दनस्वामिजिनशासनरक्षाकारकाय श्रीयक्षेश्वरयक्ष सायुधः सवाहनः..... शेष पूर्ववत् । तुम्बठ्यक्ष की पूजा के लिए - छंद - "वर्णश्वेतो गरुडगमनो वेदबाहुश्च वामे हस्तद्वन्द्वे सुललितगदां नागपाशं च विभ्रत् । शक्तिं चंचद्वरदमतुलं दक्षिणे तुम्बकं स प्रस्फीतां नो दिशतु कमलां संघकार्ये ऽव्ययां च।।" मंत्र - ऊँ नमः श्रीतुम्बरवे सुमतिवामिजिनशानरक्षाकारकाय श्रीतुम्बरो सायुधः सवाहनः...... शेष पूर्ववत् ।" कुसुमयक्ष की पूजा के लिए - छंद - "नीलस्तुरङ्गगमनश्च चतुर्भुजाढ्यः स्फूर्जत्फलाभयसुदक्षिणपाणियुग्मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy