SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 82 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान सपरिच्छदाः साभियोगिकदेव्यः इहप्रतिष्ठामहोत्सवे आगच्छन्तु- आगच्छन्तु इदमयं पाद्यं बलिं चरुं गृह्णन्तु-गृह्णन्तु, संनिहिता भवन्तु-भवन्तु स्वाहा, जलं गृह्णन्तु-गृह्णन्तु, गन्धं गृह्णन्तु-गृह्णन्तु, पुष्पं गृह्णन्तु-गृह्णन्तु, नैवेद्यं गृह्णन्तु-गृह्णन्तु, सर्वोपचारान् गृह्णन्तु-गृह्णन्तु, शान्तिं कुर्वन्तु-कुर्वन्तु, तुष्टिं कुर्वन्तु-कुर्वन्तु, पुष्टिं कुर्वन्तु-कुर्वन्तु, ऋद्धिं कुर्वन्तु-कुर्वन्तु, वृद्धिं कुर्वन्तु-कुर्वन्तु सर्वसमीहितानि यच्छन्तु-यच्छन्तु स्वाहा । अब सातवें वलय में स्थित शासनयक्षों को निम्न छंदपूर्वक पुष्पांजलि अर्पित करें - "ये केवले सुरगणे मिलिते जिनाग्रे श्रीसंघरक्षणविचक्षणतां विदध्युः । यक्षास्त एवं परमर्द्धिविवृद्धिभाज आयान्तु शान्तहृदया जिनपूजनेऽत्र ।।" तत्पश्चात् क्रमशः चौर्वास शासनयक्षों का निम्न छंद एवं मंत्र से आह्वान, संनिधान एवं द्रव्यपूजन करें - गोमुखयक्ष की पूजा के लिए - छंद - “स्वर्णाभो वृषवाहनो द्विरदगोयुक्तश्चतुर्बाहुभिः विभ्रदक्षिणहस्तयोश्च वरदं मुक्ताक्षमालामपि। पाशं चापि हि मातुलिङ्गसहितं पाण्योर्वहन् वामयोः संघं रक्षतु दाक्ष्यलक्षितमतिर्यक्षोत्तमो गोमुखः ।।" मंत्र - “ऊँ नमो गोमुखयक्षाय श्रीयुगादिजिनशासनरक्षाकारकाय श्रीगोमुखयक्ष सायुधः सवाहनः सपरिच्छदः इह प्रतिष्ठामहोत्सवे आगच्छ-आगच्छ इदमयं पाद्यं बलिं चक्रं गृहाण-गृहाण संनिहितो भव-भव स्वाहा, जलं गृहाण-गृहाण, गन्धं गृहाण-गृहाण, पुष्पं गृहाण-गृहाण, अक्षतान् गृहाण-गृहाण, फलानि गृहाण-गृहाण, मुद्रां गृहाण-गृहाण, धूपं गृहाण-गृहाण, दीपं गृहाण-गृहाण, नैवेद्यं गृहाण-गृहाण, सर्वोपचारान् गृहाण-गृहाण, शान्तिं कुरु-कुरू, तुष्टिं कुरू-कुरू, पुष्टिं कुरू-कुरू, ऋद्धिं कुरु-कुरू, वृद्धिं कुरु-कुरू, सर्वसमीहितानि देहि-देहि स्वाहा।" महायक्ष की पूजा के लिए - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy