SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड - ३ ) छंद 80 प्रतिष्ठाविधि एवं शान्तिक- पौष्टिककर्म विधान “नीलाङ्गकान्तिकलिताः शातकुम्भाभवाससः । श्रीहास्यरतिकामिन्यः कामितं पूरयन्तु नः ।। " “ॐ नमः श्रीहास्यरतीन्द्रदेवीभ्यः श्रीहास्यरतीन्द्रदेव्यः मंत्र सायुधाः सवाहनाः..... शेष पूर्ववत् ।" श्वेतेन्द्रदेवी की पूजा के लिए - “क्षीराम्भोनिधिनिर्गच्छच्छेषाभतनुवाससः । श्वेताम्बुजेक्षणाः शत्रून् क्षपयन्तु मनीषिणाम् ।। " "ॐ नमः श्रीश्वेतेन्द्रदेवीभ्यः श्रीश्वेतेन्द्रदेव्यः सायुधाः छंद मंत्र सवाहनाः .. शेष पूर्ववत् ।“ महाश्वेतेन्द्रदेवी की पूजा के लिए “शेषाहिदशनज्योतिर्व्यूतवासोविभूषिताः । शरत्तारकदेहाश्च महाश्वेतस्त्रियो मुदे ।।" छंद मंत्र “ॐ नमः श्रीमहाश्वेतेन्द्रदेवीभ्यः श्रीमहाश्वेतेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् । " पतंगेन्द्रदेवी की पूजा के लिए छंद मंत्र सवाहनाः.. मंत्र सवाहनाः. शेष पूर्ववत् । " पतंगरतीन्द्रदेवी की पूजा के लिए छंद मंत्र सायुधाः सवाहनाः..... शेष पूर्ववत् । " सूर्येन्द्रदेवी की पूजा के लिए - छंद Jain Education International “अशोकनवपुष्पालीरक्तदेहरुचो ऽधिकम् । कुन्देन्दुधवलाच्छाद्या जयन्ति पतंगस्त्रियः ।। " “ॐ नमः श्रीपतंगेन्द्रदेवीभ्यः श्रीपतंगेन्द्रदेव्यः सायुधाः - शेष पूर्ववत् । " चन्द्रेन्द्रदेवी की पूजा के लिए “कामिन्यः पतंगरतेः स्फुटविद्रुमतेजसः । विशुद्धवसनाः सन्तु सर्वसंघमनोमुदे ।।" "ॐ नमः श्रीपतंगरतीन्द्रदेवीभ्यः श्रीपतंगरतीन्द्रदेव्यः - "प्रदीप्तदेह रुग्ध्वस्तध्वान्तसंहतयः सिताः । रक्ताभवसनाः सूर्यचकोराक्ष्यो महामुने ।। " “ॐ नमः श्रीसूर्येन्द्रदेवीभ्यः श्रीसूर्येन्द्रदेव्यः सायुधाः — For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy