SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ 79 प्रतिष्ठाविधि एवं शान्तिक- पौष्टिककर्म विधान “ऋषिपालाम्बुजदृशः शशाङ्ककिरणोज्ज्वलाः । रक्ताम्बरा वरं सर्वसङ्घस्य ददतां सदा । । " "ॐ नमः श्रीऋषिपालेन्द्रदेवीभ्यः श्रीऋषिपालेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् । " ईश्वरेन्द्रदेवी की पूजा के लिए मंत्र छंद “शखोज्ज्वलमनोज्ञाङ्गयः स्नातशेषाभवाससः । ईश्वरस्य प्रियतमाः सङ्घे कुर्वन्तु मङ्गलम् ।। " “ॐ नमः ईश्वरेन्द्रदेवीभ्यः श्रीईश्वरेन्द्रदेव्यः सायुधाः आचारदिनकर (खण्ड-३) छंद मंत्र सवाहनाः... शेष पूर्ववत् ।" छंद - महेश्वरेन्द्रदेवी की पूजा के लिए - “क्षीराब्धिगौराः काशाभवाससो वारिजाननाः । महेश्वरस्य दयिता दयां कुर्वन्तु देहिषु । । " "ॐ नमः श्रीमहेश्वरेन्द्रदेवीभ्यः श्रीमहेश्वरेन्द्रदेव्यः मंत्र सायुधाः सवाहनाः..... शेष पूर्ववत् ।" सुवक्षइन्द्रदेवी की पूजा के लिए "सुवर्णवर्णनीयाङ्ग्यो मेचकाम्बरडम्बराः । सुवक्षसः सुवक्षोजाः कान्ता यच्छन्तु वांछितम् । । " “ऊँ नमः श्रीसुवक्षइन्द्रदेवीभ्यः श्रीसुवक्षइन्द्रदेव्यः छंद मंत्र सायुधाः सवाहनाः..... शेष पूर्ववत् ।" विशालेन्द्रदेवी की पूजा के लिए - छंद Jain Education International - मंत्र सायुधाः सवाहनाः .. शेष पूर्ववत् । " हासेन्द्रदेवी की पूजा के लिए - छंद “विशालहारिद्ररुचः सुनीलसिचया अपि । विशालदेव्यः कुर्वन्तु सर्वापत्क्षणनं क्षणात् ।।" "ॐ नमः श्रीविशालेन्द्रदेवीभ्यः मंत्र सवाहनाः ... शेष पूर्ववत् ।" हास्यरतीन्द्रदेवी की पूजा के लिए “अतसीपुष्पसंकाशैरङ्गैः शूच्यः शुभेङ्गिताः । पीताम्बरधरा हासविलासिन्यः समाहिताः । ।" "ॐ नमः श्रीहासेन्द्रदेवीभ्यः श्रीहासेन्द्रदेव्यः सायुधाः श्रीविशालेन्द्रदेव्यः For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy