SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 78 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान छंद - श्रीमद्गीतयशोदेव्यः श्यामाः संगीतसंगताः । कुरुविन्दारुणसिचः सन्तु संतापशान्तये ।।" “ॐ नमः श्रीगीतयशइन्द्रदेवीभ्यः श्रीगीतयशइन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् । संनिहितेन्द्रदेवी की पूजा के लिए - छंद - “मौक्तिकप्रख्यवपुषो नीलाम्बरमनोहराः। देव्यः संनिहितेन्द्रस्य सन्तु संनिहिता इह।।" मंत्र - “ॐ नमः श्रीसंनिहितेन्द्रदेवीभ्यः श्रीसंनिहितेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् ।' सन्मानेन्द्रदेवी की पूजा के लिए - छंद - "नवोद्यत्पारदरुचो राजावर्ताभवाससः। सन्मानकान्ताः कीर्तिं नः कुर्वन्तु कुशलप्रदाः ।।" मंत्र ___ - "ॐ नमः श्रीसन्मानेन्द्रदेवीभ्यः श्रीसन्मानेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत्।" धात्रिन्द्रदेवी की पूजा के लिए - छंद - “कृतमालपुष्पमालावर्णा हरितवाससः। __ धातुर्विदधतां कान्ताः कमनीयार्चनामतिम् ।।" मंत्र - “ॐ नमः श्रीधात्रिन्द्रदेवीभ्यः श्रीधात्रिन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् । विधात्रिन्ददेवी की पूजा के लिए - छंद ___- “संतप्तकांचनरुचः प्रियगुप्रभनक्तकाः। जिनार्चनेषु दद्यासुर्विधातुर्वल्लभा बलम् ।। ___- “ॐ नमः श्रीविधात्रिन्द्रदेवीभ्यः श्रीविधात्रिन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् । ऋषीन्द्रदेवी की पूजा के लिए - छंद - "चन्द्रकान्ताभकायाढ्या मंजिष्ठासिचयाद्रुताः। ऋषिपत्नय ऋषीन्द्राणां सन्तु व्रतमतिप्रदाः ।।" मंत्र "ॐ नमः श्रीऋषीन्द्रदेवीभ्यः श्रीऋषीन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् । ऋषिपालेन्द्रदेवी की पूजा के लिए - मंत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy