SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 75 प्रतिष्ठाविधि एवं शान्तिक पौष्टिककर्म विधान "कदलीदललालित्यविलम्बिवपुषः श्रिया। प्रभंजनप्रियाः प्रीताः सन्तु मंजिष्टवाससः ।।" मंत्र - “ॐ नमः श्रीप्रभंजनदेवेन्द्रदेवीभ्यः श्रीप्रभन्जनेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् ।" घोषेन्द्रदेवी की पूजा के लिए - छंद - "सच्चम्पकोल्लसत्कोरकाभकायाः सिताम्बराः। घोषप्रियतमाः प्रेम पुष्णन्तु पुरुषस्त्रियः ।।" मंत्र - “ॐ नमः श्रीघोषेन्द्रदेवीभ्यः श्रीघोषेन्द्रदेव्यः सायुधाः सवाहनाः.... शेष पूर्ववत् ।। महाघोषेन्द्रदेवी की पूजा के लिए - छंद - “महाघोषमहिष्यस्तु धृतचन्द्राभवाससः । हारिद्रहारिकरणाः कुर्वन्तु करुणां सताम् ।।" मंत्र - “ॐ नमः श्रीमहाघोषेन्द्रदेवीभ्यः श्रीमहाघोषेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् । कालेन्द्रदेवी की पूजा के लिए - छंद - “कज्जलश्यामलरुचो घृतपीततराम्बराः। कालकान्ताः शुभं कालं कलयन्तु महात्मनाम् ।।" मंत्र - "ऊँ नमः श्रीकालेन्द्रदेवीभ्यः श्रीकालेन्द्रदेव्यः सायुधाः सवाहनाः... शेष पूर्ववत् ।। महाकालेन्द्रदेवी की पूजा के लिए - छंद - "भ्रमभ्रमरविभ्राजिशरीरोग्रमनोहराः। वर्षाविद्युत्समसिचो महाकालप्रियाः श्रिये ।। मंत्र - "ॐ नमः श्रीमहाकालेन्द्रदेवीभ्यः श्रीमहाकालेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् ।' सुरूपेन्द्रदेवी की पूजा के लिए - छंद - “भाद्रवारिधरश्यामकामप्रदतनुत्विषः । सुरूपकान्ता रात्रीशकान्तवस्त्रा समाहिताः ।। मंत्र - “ॐ नमः श्रीसुरूपेन्द्रदेवीभ्यः श्रीसुरूपेन्द्रदेव्यः सायुधाः सवाहनाः.... शेष पूर्ववत्।" __ प्रतिरूपेन्द्रदेवी की पूजा के लिए - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy