SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 74 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान छंद - “लसत्कोकनदच्छायां दधत्योनिजवर्मणि। फलिनीवर्णवस्त्राढ्या वशिष्ठमहिलाः श्रिये।।" मंत्र - “ॐ नमः श्रीवशिष्ठेन्द्रदेवीभ्यः श्रीवशिष्ठेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत्। जलकान्तेन्द्रदेवी की पूजा के लिए - छंद - "स्फटिकच्छायसत्कायनीलवर्णाढ्यवाससः। कुर्वन्तु सर्वकार्याणि जलकान्तमृगेक्षणाः।।" मंत्र - “ॐ नमः श्रीजलकान्तेन्द्रदेवीभ्यः जलकान्तेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत्।" जलप्रभेन्द्रदेवी की पूजा के लिए - छंद - “भागीरथीप्रवाहाभदेहधुतिमनोहराः। नीलाम्बराः श्रिये सन्तु जलप्रभमृगीदृशः।।' मंत्र - “ॐ नमः श्रीजलप्रभेन्द्रदेवीभ्यः श्रीजलप्रभेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत्।" अमितगतीन्द्रदेवी की पूजा के लिए - छंद - "हेमपुष्पीपुष्पसमं बिभ्रत्यो धाम विग्रहे। श्रीमदमितगतीन्द्रप्रियाः शुभ्राम्बराः श्रिये।।" मंत्र - “ॐ नमः श्रीअमितगतीन्द्रदेवीभ्यः श्रीअमितगतीन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत्।" मितवाहनेन्द्रदेवी की पूजा के लिए - छंद - "खर्जूरतर्जनाकारिविलसद्वह्मतेजसः। श्वेतवस्त्रा धिये सन्तु मितवाहनवल्लभाः।। मंत्र - “ॐ नमः श्रीमितवाहनेन्द्रदेवीभ्यः श्रीमितवाहनेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् । वेलम्बेन्द्रदेवी की पूजा के लिए - छंद - "प्रियङ्गुचङ्गिमौत्तुङ्गभङ्गदाय्यङ्गतेजसः। वेलम्बवल्लभाः सांध्यरागारुणसिचः श्रिये ।।" मंत्र - “ॐ नमः श्रीवेलम्बेन्द्रदेवीभ्यः श्रीवेलम्बेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत्।" प्रभंजनदेवेन्द्रदेवी की पूजा के लिए - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy