SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 73 प्रतिष्टाविधि एवं शान्तिक-पौष्टिककर्म विधान छंद - “आरग्वधसुमश्रेणीसमसंवरतेजसः। श्वेताम्बरा वेणुदारिदेव्यः सन्तु समाहिताः ।। मंत्र - “ऊँ नमः श्रीवेणुदारीन्द्रदेवीभ्यः श्रीवेणुदारीन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् ।" .. हरिकान्तेन्द्रदेवी की पूजा के लिए - छंद - “पद्मरागारुणरुचो हरिकान्तमृगेक्षणाः। विष्णुक्रान्तापुष्पसमवाससः सन्तु सिद्धये।। मंत्र - “ॐ नमः श्रीहरिकान्तेन्द्रदेवीभ्यः श्रीहरिकान्तेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् ।। हरिसहेन्द्रदेवी की पूजा के लिए - छंद - “कृतविद्रुमसंकाशकायकान्तिविराजिताः। प्रियंगुवर्णवसना श्रिये हरिसहस्त्रियः ।। मंत्र - “ॐ नमः श्रीहरिसहेन्द्रदेवीभ्यः श्रीहरिसहेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् । अग्निशिखेन्द्रदेवी की पूजा के लिए - ___ - “बन्धूककलिकातुल्यां बिभ्रत्यो वपुषि श्रियम्। अतसीपुष्पसंकाशवस्त्रा अग्निशिखस्त्रियः।।" मंत्र - “ऊँ नमः श्रीअग्निशिखेन्द्रदेवीभ्यः श्रीअग्निशिखेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत्।। अग्निमानवदेवेन्द्रदेवी की पूजा के लिए - छंद - "रक्ताशोकलसत्पुष्पवर्णनीलतमाम्बराः। अग्निमानवदेवेन्द्ररमण्यः सन्तु भद्रदाः ।। मंत्र - "ॐ नमः श्रीअग्निमानवदेवेन्द्रदेवीभ्यः श्रीअग्निमानवदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् ।' पूर्णेन्द्रदेवी की पूजा के लिए - छंद - "नवोदितार्ककिरणकरणा अरुणाधराः । नीलाम्बराः पुण्यराजकान्ताः कान्तिं ददत्वरम् ।।" मंत्र - “ॐ नमः श्रीपूर्णेन्द्रदेवीभ्यः श्रीपूर्णेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् ।' वशिष्ठेन्द्रदेवी की पूजा के लिए - छंद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy