SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 76 प्रतिष्ठाविधि एवं शान्तिक-पीष्टिककर्म विधान छंद - "कालिन्दीजलकल्लोलविलोलवपुरिङ्गिताः। स्फटिकोज्जवलचीराश्च प्रतिरूपस्त्रियः श्रिये।।" मंत्र - “ॐ नमः श्रीप्रतिरूपेन्द्रदेवीभ्यः श्रीप्रतिरूपेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत् ।' पूर्णभद्रेन्द्रदेवी की पूजा के लिए - छंद - "शातकुम्भनिभैर्वस्त्रैः कलिताः श्यामलत्विषः । पूर्णभद्रस्त्रियः पूर्णभद्रं कुर्वन्तु सर्वतः ।।" मंत्र - "ऊँ नमः श्रीपूर्णभद्रेन्द्रदेवीभ्यः श्रीपूर्णभद्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत्।। माणिभद्रदेवी की पूजा के लिए - छंद - "नवार्ककरसंस्पृष्टतमालोत्तममूर्तयः। कर्पूरोपमवस्त्राश्च माणिभद्राङ्गनाः श्रिये।।" मंत्र - "ॐ नमः श्रीमाणिभद्रदेवीभ्यः श्रीमाणिभद्रदेव्यः सायुधाः सवाहनाः... शेष पूर्ववत्। भीमेन्द्रदेवी की पूजा के लिए - छंद - "चन्द्रकान्तप्रतीकाशसप्रकाशवपुर्धराः। नीलाम्बरा भीमनार्यः सन्तु सर्वार्थसिद्धये।।" मंत्र - “ॐ नमः श्रीभीमेन्द्रदेवीभ्यः श्रीभीमेन्द्रदेव्य सायुधाः सवाहनाः..... शेष पूर्ववत्।। महाभीमेन्द्रदेवी की पूजा के लिए - छंद - "क्षीरोदधिक्षीरधौतमुक्ताहारसमप्रभाः। इन्द्रनीलोपमसिचो महाभीमस्त्रियोऽद्भुताः ।।" मंत्र - "ॐ नमः श्रीमहाभीमेन्द्रदेवीभ्यः श्रीमहाभीमेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत्।" किंनरेन्द्रदेवी की पूजा के लिए - छंद - "प्रियङ्गुरङ्गाङ्गरुचः स्फटिकोज्ज्वलवाससः । प्राणेश्वर्यः किंनरस्य कुर्वन्तु कुशलं सताम् ।।" मंत्र - “ॐ नमः श्रीकिंनरेन्द्रदेवीभ्यः श्रीकिंनरेन्द्रदेव्यः सायुधाः सवाहनाः..... शेष पूर्ववत्।" किंपुरुषेन्द्रदेवी की पूजा के लिए - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy