SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 67 प्रतिष्ठाविधि एवं शान्तिक-पौष्टिककर्म विधान मंत्र - “ॐ नमः श्रीसुवक्षसे क्रन्दिव्यन्तरेन्द्राय श्रीसुवक्षः सायुधः सवाहनः..... शेष पूर्ववत्।" विशाल इन्द्र की पूजा के लिए - छंद - "सुहेमपुष्पिकाविकाशसप्रकाशविग्रहः प्रियङ्गुनीलशीलिताम्बरावलीकृतग्रहः। मुकुन्दहृद्यलक्ष्मकेतुरेनसां विघातनो विशालनामकः सुरः सुरेश्वरः सनातनः।।" (नाराच) मंत्र - “ॐ नमः श्रीविशालाय क्रन्दिव्यन्तरेन्द्राय श्रीविशाल सायुधः सवाहनः..... शेष पूर्ववत्।" ___ हास इन्द्र की पूजा के लिए - छंद - "क्षमापुष्पस्फूर्जत्तनुविरचनावर्णललितः सुवर्णाभैर्वस्त्रैः समणिवलयैश्चापि कलितः। निजे चोच्चैः केतौ मृगपतियुवानं परिवहन् यशोहासं हासः प्रदिशतु जिनार्चाधृतधियाम् ।।" (शिखरिणी) मंत्र - “ॐ नमः श्रीहासाय महाक्रन्दिव्यन्तरेन्द्राय श्रीहास सायुधः सवाहनः..... शेष पूर्ववत्।" - हास्यरति इन्द्र की पूजा के लिए - छंद - "फलिनीदलाभभाविमलांगरुचिः कृतमालपुष्पकृत वस्त्ररुचिः। हरिकेतु रुल्लसितहास्यरतिः कुशलं करोतु . विभुहास्यरतिः।" (जगत्या) मंत्र - ऊँ नमः श्रीहास्यरतये महाक्रन्दितव्यन्तरेन्द्राय श्रीहास्यरते सायुधः सवाहनः..... शेष पूर्ववत्।' श्वेत इन्द्र की पूजा के लिए - छंद - "क्षीराम्भोधिप्रचलसलिलापूर्णकम्बुप्रणालीनिर्यद्वाराधवलवसनक्षेत्रवित्रस्तपापः। चक्र केतौ दशशतविशिष्टारयुक्तं दधानः श्वेतः श्वेतं गुणगणमलंकाररूपं करोतु।।" (मन्दाक्रान्ता) मंत्र - “ॐ नमः श्रीश्वेताय कूष्माण्डव्यन्तरेन्द्राय श्रीश्वेत सायुधः सवाहनः..... शेष पूर्ववत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy