SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 57 प्रतिष्ठाविधि एवं शान्तिक- पौष्टिककर्म विधान तत्पश्चात् क्रमशः चौसठ इन्द्रों का निम्न छंद एवं मंत्र से आह्वान, संनिधान एवं द्रव्यपूजन करें - चमरेन्द्र की पूजा के लिए - → छंद मंत्र "मेघाभो रक्तवसनश्चूडामणिविराजितः । असुराधीश्वरः क्षेमं चमरोत्र प्रयच्छतु ।। " "ॐ नमः श्रीचमराय असुरभवनपतीन्द्राय श्रीचमरेन्द्रः सायुधः सवाहनः सपरिच्छदः अङ्गरक्षकसामानिकपार्षदत्रयस्त्रिंशल्लोकपालानकप्रकीर्णकाभियोगिककैल्बिषिकयुतः इह प्रतिष्ठामहोत्सवे आगच्छआगच्छ इदमर्थ्यं पाद्यं बलिं चरुं गृहाण - गृहाण संनिहितो भव स्वाहा, जलं गृहाण-गृहाण गन्धं गृहाण- गृहाण पुष्पं गृहाण-गृहाण अक्षतान् गृहाण - गृहाण फलं गृहाण - गृहाण मुद्रां गृहाण- गृहाण धूपं गृहाण - गृहाण दीपं गृहाण - गृहाण नैवेद्यं गृहाण - गृहाण सर्वोपचार गृहाण - गृहाण शान्तिं कुरू कुरू, तुष्टिं कुरू कुरू पुष्टिं कुरू कुरू ऋद्धिं कुरू कुरू वृद्धिं कुरू कुरू सर्वसमीहितानि देहि देहि स्वाहा । " बलेन्द्र की पूजा के लिए - छंद “पयोदतुल्यदेहरुग् जपासुमाभवस्त्रभृत्। परिस्फुरच्छिरोमणिर्बलिः करोतु मंङ्गलम् ।।" (प्रमाणिका) "ॐ नमः श्रीबलये असुरभवनपतीन्द्राय श्रीबलीन्द्रः शेष पूर्ववत् । धरणेन्द्र की पूजा के लिए मंत्र सायुधः सवाहनः.. छंद मंत्र “स्फटिकोज्चलचारुच्छविर्नीलाम्बरभृत्फणत्रयाङ्कशिराः । नानायुधधारी धरणनागराटू पातु भव्यजनान् ।। " ( आर्या) "ॐ नमः श्रीधरणाय नागभवनपतीन्द्राय श्रीधरणेन्द्र सायुधः सवाहनः....... शेष पूर्ववत् । " भूतानन्देन्द्र की पूजा के लिए छंद “काशश्वेतः शौर्योपेतो नीलाच्छायो विद्युन्नादः । दृक्कर्णाद्यं चिह्नं विभ्रभूतानन्दो (विद्युन्माला) मंत्र "ॐ नमः श्रीभूतानन्देन्द्र सायुधः सवाहनः . Jain Education International श्रीभूतानन्दाय शेष पूर्ववत् । For Private & Personal Use Only भूयाद्भूत्यै । ।“ नागभवनपतीन्द्राय www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy