SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ आचारदिनकर (खण्ड-३) 56 प्रतिष्ठाविधि एवं शान्तिक पौष्टिककर्म विधान ____ कमठगतिरचितपदरचनविततिभुवनवरवस्तुनिवहम् ।। (सर्वलघुरार्या) मंत्र - “ॐ नमो वसुभ्यो लौकान्तिकेभ्यो वसवः सायुधाः सवाहनाः..... शेष पूर्ववत् बोलें।" अश्वदेव की पूजा के लिए - छंद - “अश्वमुखाः कपिलरुचः श्वेताम्बरधारिणः सरोजकराः । अश्वा महिषारूढ़ा विस्त्रोतसिकां विघटयन्तु ।।" मंत्र - “ऊँ नमोऽश्वेभ्यो लौकान्तिकेभ्यो अश्वाः सायुधाः सवाहनाः....... शेष पूर्ववत् बोलें।' विश्वदेव की पूजा के लिए - छंद - “कुशदूर्वाकितहस्ताः कांचनरुचयः सिताम्बरच्छन्नाः । ___ गजगा विश्वेदेवा लोकस्य समीहितं ददताम् ।।" मंत्र - “ॐ नमो विश्वेदेवेभ्यो लौकान्तिकेभ्यो विश्वेदेवाः सायुधा सवाहनाः....... शेष पूर्ववत् बोलें।" ___ तत्पश्चात् निम्न मंत्र से सर्व लौकान्तिक देवों की सामूहिक पूजा करें - - “ॐ नमः सर्वेभ्यो लौकान्तिकेभ्यः सम्यग्दृष्टिभ्योर्हद्भक्तेभ्यो भवाष्टकान्तः प्राप्य मुक्तिपदेभ्यः सर्वे लौकान्तिकाः इह प्रतिष्ठामहोत्सवे आगच्छन्तु-आगच्छन्तु इदमयं पाद्यं बलिं चरुं गृह्णन्तु-गृह्णन्तु, अक्षतान् गृह्णन्तु-गृह्णन्तु, मुद्रां गृह्णन्तु-गृह्णन्तु, धूपं गृह्णन्तुगृह्णन्तु, दीपं गृह्णन्तु-गृह्णन्तु, नैवेद्यं सर्वोपचारान् गृह्णन्तु-गृह्णन्तु, शान्तिं कुर्वन्तु- कुर्वन्तु, तुष्टिं कुर्वन्तु-कुर्वन्तु, पुष्टिं कुर्वन्तु-कुर्वन्तु, ऋद्धिं कुर्वन्तु-कुर्वन्तु, वृद्धिं कुर्वन्तु- कुर्वन्तु, सर्वसमीहितानि यच्छन्तु स्वाहा। अब पाँचवें वलय में निम्न छंदपूर्वक चौसठ इन्द्रों को पुष्पांजलि अर्पित करें - “ये तीर्थेश्वरजन्मपर्वणि समं देवाप्सरः संचयैः श्रृंगे मेरुमहीधरस्य मिमिलुः सर्वर्द्धिवृद्धिष्णवः। ते वैमानिकनागलोकगगनावासाः सुराधीश्वराः प्रत्यूहप्रतिघातकर्मणि चतुःषष्टिः समयान्त्विह ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001720
Book TitlePratishtha Shantikkarma Paushtikkarma Evam Balividhan
Original Sutra AuthorVardhmansuri
AuthorSagarmal Jain
PublisherPrachya Vidyapith Shajapur
Publication Year2007
Total Pages276
LanguageHindi
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy